Book Title: Katyayanas Sarvanvkramani of Rigveda
Author(s): A A Macdonell
Publisher: Clarendon Press

View full book text
Previous | Next

Page 147
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ वेदार्थदीपिका ॥ II7 तथा हि । तृणपाणिजपेत्सूक्तं रहोघ्नं दस्युभिर्वृतः । न भयं विद्यते किंचिद्रक्षोभ्योऽरिभ्य एव च ॥ पाणिना तृणमादाय यज्ञायज्ञति योऽभ्यसेत् । सोऽधीतस्यास्य सूक्तस्य फलं प्राप्नोति पुष्कलं ॥ सूक्तांते च तृणं त्वग्नाविरिणे वोदकेऽपि वा। निष्क्षिपेनत्प्रयत्नेन त्यक्तान्यत्र भयावहं ॥ इति ॥ ५०. स्वस्यात्रेयो नामात्रेयः ॥ ५१. एकादश्याद्यास्तिम्रो व्यूहेन जगत्यस्त्रिष्टुभो वायूहेन । वैश्वदेवत्वस्य पूर्णोऽवधिः । अंत्ये इति विस्पष्टार्थ पारिशेप्यादेव सिद्धेः॥ ५२. ह तद् दश । पष्ठी पोडशी मप्नदशी च पंक्तयः । शिष्टाश्चतुर्दशानुष्टुभः ॥ ५३. चतुर्दशी विष्टारपंक्तिरिति केचित् । तत्र पाठे गायत्री मतोबृहती विष्टारपंक्तिः ककुप मनोबृहती । एवं ककुबादिसतोबृहत्यंतानी युक्तं । आद्यापंचमीदशम्येकादशीपंचदश्यः ककुभः पष्ठीसममीनवमीत्रयोदशीचतुर्दशीपोडश्यः सतोबृहत्योऽष्टमीद्वादश्यौ गायत्र्यौ द्वितीया बृहती तृतीयानुष्टुप् चतुथीं पुरउष्णिगियुक्तावैन्यथा समुच्चितग्रंथच्छंदःकथनेन15 ग्रंथगौरवमक्षरकृतं प्रतिपनिकृतं च ग्रंथगौरवं 16 स्यादित्युभयलाघवाय यथाक्रम छंदोऽभिधानं ॥ ६०. आग्नेयं च वा । आग्निमारुतं वेदं सूक्तं केवलं मारुतं वा । चेत्यसति केवलाग्निदेवत्यं पक्षे स्यात् । वेत्यसत्ति शुद्धमारुतं पक्षे न स्यादित्याग्नेयं च वेत्युक्तं ॥ ६१. अत्र सूक्ते श्यावाश्व ऋषिः । विददश्वस्य राज्ञः पुत्रौ वैददश्वी तरंताख्यं राजानं पुरूमीळ्हाख्यं च राजानं दत्भस्य राज्ञ:19 पुत्रं रथवीतिनामानं च तृतीयं 20 मरुतश्चात्मनो दनरुक्माभरणान्दानतुष्ट:21 स्तुतवान् । तरंतस्य वैददश्वेर्महिषीमधिराज्ये सहाभिषिक्तां च शशीयसी नाम 1 PI, P2 ; जपन्न Rigvidhāna. विंदते Rigvidh. 3 क्वचिद् Rigvidh. + भ्यस्येत Wi; omitted in I 4, in which the rest of the quotation is corrupt. नातृण: Rigvidh. 60वरण्ये P2. WI, Rigvidh.; प्रक्षिपेत् PI, P2, I2. PI, P2, Rigvidh.; त्य Wr. Rigvidh.; भयावहं । भवेदिति PI, P2, I 2, 14; भयं भवेदिति WI. 10 Meyer, Rigvidhana II, xxii, 2-4. 11 °दश्यश्च पंक्तयः WI; °दश्यश्च पंक्तिः 14; पष्ठी सप्तदशी च पंक्तिः PI, P2, I 2, which read अंते च in the text; पष्ठीसप्तदश्यो पंक्ती 1 3 (Gagannatha). 12 WI, IA; पंचदश PI, P2, I 2. 13 तादिति । उक्तं P1; तादित्युक्तं PI, 12; ताद्रत्युक्तं 1 4; Wr omits this passage (from केचित). 14 Wr omits from अन्यथा to च ग्रंथ (incl.). 15 ग्रंथनेन added in PI. 1 महास्यात् WI. 17 WI; उत्तर° the rest. 18 चेदं 14; देवं PI, P2, I 2; पक्षे Wr. 19 दास्यस्य WI; दत्भराजपुत्रं PI; दत्तराजपुत्रं P2, I 2. 20 W 1; नयं the rest. 21 WI; दत्तकराभरणं दानं तुष्टावात्मानं PI, P2, I 2; दतहमाभरणदानं तुष्टाग्व । आत्मन I 4. For Private And Personal Use Only

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254