________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
96
॥ वेदार्थदीपिका ॥
१४०. दीर्घतमा नामौचथ्य उचयपुत्रः । अनंतरापाये गोत्रवारोपाद गर्गादि यम् । शाक्यः पराशरः। पाराशर्यो व्यासः । जामदग्न्यो राम इति । उचथ्यादृष्यंधे पण वा । द्वित्रिष्टुपंतं तु । द्वे त्रिष्टुभावंते ययोः सूक्तयोस्ते इमे इदं चोतरं च । त्रिष्टुब्दशमी का पो। शिष्टा जगत्य इत्यपवादः। शिष्टा दश नित्यं जगत्यः॥ ___१४२. रतेनान्यान्युक्नदेवतानीत्युक्तवाद इमाधा देवताः । इंद्रदेवत्या त्रयोदशी । नाराशंसतनूनपायुक्तमिदं सूक्तमाप्रिय इत्युक्तेः । आप्रशब्दोक्तौ हि तनूनपाहजे ॥ ___१४३. तुह्यादिसूत्रेण तु वे तत् पडिति तु तदिव्यष्ट । इदमादीन्यष्टसूक्तान्यग्निदेवायानि । अष्टाविति वाव्ये लाघवाय तु तदित्युक्तं । झाक्षरत्वे समेऽपि मात्राधिक्यात् । तु तदिति हि मात्राः सार्धास्तिमः । अष्टेति चतसः । अष्टाविति पंच। किंच। तु तदित्यसत्याग्नेयानीति स्यात् । तच्च गुरु॥
१५५. अत्रादितस्तिस्र रेयः । चकाराद्वेषणव्यश्च । उत्तरस्तुचो वैष्णव एव ॥ १५. ऊदिति प्रगृह्यत्वं ॥
१६२. अनेनोतरेण च सूक्तेनाश्वमेधिकोऽश्वः स्तूयते । कुतः। पडिंशतिरस्य वंक्रय इति या मा नो मित्र इत्यावपेत तमवस्थितमुपाकरणाय यदकंद इत्येकादशभिः स्तोतीति च सूत्रे दर्शनात ॥
१६४. द्विपंचाशत् । वे पंचाशच्च । विभाषा चत्वारिंशत्प्रभृतौ सर्वेपामित्यात्वं विकल्प्यते । पल्या स्तुतिः स्तवो यस्मिन्नेतामूक्तमल्पस्तवं । अन्येष्वसवल्पस्तुतिविशेषस्तुशब्देन द्योत्यते न द्वित्वं । सस्यादिभिरयोगात् । अत्र सूक्ते प्रायेण बाहुल्येन संशयोत्थापनप्रश्नप्रतिवाक्यानि संनि । संशय उत्थाप्यते येन तासंशयोत्थापनम् अचिकिवाञ्चिकितुप इत्यादि । प्रश्नः । पृच्छामि त्वा परमंतं पृथिव्या इत्यादि । प्रतिवाक्यं । इयं वेदिः परो अंतः पृथिव्या इत्यादि । ज्ञानमोक्षाक्षारप्रशंसा च प्रायेणास्ति । ज्ञानमोठाक्षराणां प्रशंसा चात्र क्वचिदस्तीत्यर्थः । तत्र ज्ञानप्रशंसा । य ई चकार न सो अस्यत्यादि । मोक्षो ब्रह्मसाक्षात्कारः । तस्य प्रशंसा । अपश्यं गोपामित्यादि । अक्षरं ब्रह्म न धरतीति ।
धारः सर्वाणि भूतानि कूटस्थोऽधार उच्यते। .
अक्षरं ब्रह्म परमिति1 गीतोपनिपच्छुतेः1 ॥ तस्य प्रशंसा हा सुपर्णेत्यादि । पंचपादं पितरं साकंजानां सप्तपमाहुर्यगायत्रे अधि23 अयं स
उचथ्य MSS.; उचय marg. corr. by the same hand in WI.
For उक्थ read उचथ in the Gana गर्गादि (Bohtlingk's Pan., vol. ii). WI only; अनंतरा ....राम इति omitted in all the rest. 4 WI; उचथ्यादुप्पण PI, P2, 12; ऋष्पण I4. 6 Paribhasha to I, 13.
धुक्तदेवत्याः WI.
Cp. Paribhasha to I, I3. 8 Introd. $ 12, 3. Asv. Sr.-satra, x, viii, T. 10 Rigy. I, 163. 11 Asv. Sr.-sutra,x,viii,5.
- Pan.VI, iii,49.
13 Ver. 6. It Ver. 34. 16 Ver. 35. 18 Ver. 32. 17 Ver. 31. 18 WI, IB परमम् PI, P2,12. 19 Bhagavadgita, VIII, 3, which reads परमम.
20 Ver. 20.
21 Ver. I2. 22 Ver. I5. 23 Ver. 23.
For Private And Personal Use Only