________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
95
१३३. आदौ त्रिष्टुबेका । अथ तिस्रोऽनुष्टुभः । अथ गायत्री । अवर्मह इंद्रेतीयं धृतिः । अंत्यायष्टिः । प्रथमातिक्रमे हेत्वभावादादाविति विस्पष्टर्थे ॥
१३५. चतुर्थ्याद्या अष्टम्यंताः पंचंद्रदेवत्याः । चकाराद्वायव्यश्च । उपांत्ये सप्तम्यष्टम्याष्टी । शिष्टा अत्यष्टयः | आदितस्तिस्रोऽत्या च शुद्धवायव्याः ॥
१३६. अंत्येष्ठीसप्रम्यौ स्वसामर्थ्य प्रतिपादितदेवतायुक्ते । सप्तमी त्रिष्टुप् । शिष्टा अत्यष्टयः । पारुच्छेषं सर्वमात्यष्टमित्यत्र सर्वग्रहणानात्र शिष्टानां जगत्वमाशंकनीयं ॥ ९ ॥
१३७. पष्ट्यक्षरातिशक्करी । तस्येदमंण्युत्तरपदवृद्धिश्छांदसी ॥
१३. चतुर्नृचं । संख्याया अतिशदंतायाः कन् ॥
१३९. आद्या वैश्वदेवी । अथ मैत्रावरुणी । अथ तिस्रोऽश्विदेवत्याः । ऐंट्री षष्ठी । सप्तम्याग्नेयी । अष्टमी मारुती । नवम्पैंद्राग्नी । दशमी बार्हस्पत्या | एकादशी वैश्वदेवी । त्या त्रिष्टुप् । पंचमी बृहती । अन्या अत्यष्टयः ॥
एतत्सूक्कं वैश्वदेवं । तर्हि मैत्रावरुण्यादिवार्हस्पत्यांतः प्रत्यृचं देवतानिर्देशः किमर्थमित्याशंक्य परिहारत्वेन' पुरस्ताच्चैभिर्वैश्वदेवम्' अग्निरुक्ये मनुर्वैवस्वतो वैश्वदेवं हेति च प्रोच्यमानवैश्वदेवशब्दस्यार्थमाह ॥
_अन्या सामन्यदेवतासंबंधिनीनामप्यृचां सूक्तप्रयोगे सूक्तरूपविनियोगे सत्यन्यत्राप्येवं वैश्वदेवत्त्वं वेदितव्यं । सूक्तभेदप्रयोग ऋग्रूपविनियोगे यल्लिंगं विनियुक्ताया ऋचोऽर्थेन यत्प्रतिपादितं सा तस्या देवता । अत ऐभिरग्ने दुव इति वैश्वदेवमिति सूचितं । सूक्तविनियोगे' वैश्वदेवमिदं । अत्रैव वि श्वेभिः सोम्यं मध्विति यो॑ज्येत्यृग्रूपविनियोगेऽस्या अग्निदेवतात्वं भवति । यथा बधुरेक 12 इति द्विपदासूक्तानीत्यच वैश्वदेवत्वं । अस्या एव बभ्रुरित्यनुक्रमण्यामृग्रूपे विनियोगे " सोमदेवत्यं । ऐभिर्वेश्वदेवमित्यादित एवास्मिन्नर्थे वाच्येऽप्यत्र वचनं बहुदेवतासंभवादनुक्रमण्यंत रानुकरणाचे 17 चेत्याहु: 18 । अत्यष्ट्यधिकारो निवृत्तः ॥
2
पदवृद्धिर्न P1; उभयपदवृद्धिश् छंदोवद्भावात् P2, I in the text; W 1 has a caret mark below the & 1 This is overlooked by M. M. in his Index. iii, 120. 6 Sûtra on I, 14.
4
9 W1;
Pan. IV, Pân. V, i, 22. 5 P 1, P 2, I 2, I 4 ; शंक्याहा परिहारत्वेन W 1. 7 VIII, 27. 8 Asv. Sr.-sútra, VIII, x, 5. वैश्वदेवमिति सूक्ते च विहिते सूक्तविनियोगे सोमदेवत्यं the rest; all that intervenes between सूक्तविनियोगे ' and विनियोगे " being omitted by them. 10 Rigv. I, 14, 10. 11 Asv. 12 Rigv.
VIII, 29. 16 WI;
Sr. sutra, V, x, 10. 14 अस्या एव स बभ्रु° W1. बहन्यदेवता साहचर्याद् P 2, I 2.
18 W 1; चेत्याह P 1, P 2, 12, 1 4.
Of all the MSS. only I 4 has ° पर्वत Shadg. must have read ऐंद्रापर्वतो.
2 Sutra on I, 127.
13 Asv. Sr.-sûtra, VIII, vii, 24. बहुदेवतासत्वाद्द 14; बहून्यदेवता सहाबाद P1; 17 W1; I 4; °नुक्रमण्यनुकरणं P1, P2, I 2.
For Private And Personal Use Only