________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
94
॥ वेदार्थदीपिका ॥
ताननुक्रामंत एवोदाहरियाम' इति वचनात्काविराडादिविशेषण एव वाच्ये पूर्वविकल्पेन गायत्रानुष्टुभौष्णिहा द्वचा इति वचनं सामान्यसंज्ञाविज्ञाता अदृष्ट फल प्रदा इति वहुं] ॥2
१२१. पंचदश । इंद्रो वा विश्वे देवा वा तत्र देवताः । वेत्यनादेशसिद्धंद्रत्वार्थ नाश्विनविकल्याथै । आश्विनं वा इति पंचसूक्कान्वयस्य पूर्वत्रैव पूर्णत्वानिवृत्तौ हि तौ ॥८॥
१२२. आ वो रुवण्युमित्ति विराडूपे। प्र वश्चेति विश्वेदेवानुकर्पणं चकारेण न कृतं । वेत्यनुवृतिमी भूदिति ॥
१२५. राज्ञां च दानस्तुतय' इति वनयस्य राजत्वं । तस्येंद्रसखस्य दानं प्रस्तूयते कक्षीवता। उप हरंति सिंधव इति हे जगायौ ॥ __ १२६. इतिशब्द आद्यर्थे । दानेन तुष्टः कक्षीवान भावयव्यं स्वनयं पंचभिग्भिस्तुष्टाव । भावयव्य इति वनय एवोच्यते तत्पुत्रत्वात् । यथा । आ रुद्रास इति रुद्रपुत्रा मरुतः । उप मा श्यावाः खनयेन दना' इति दर्शनात् । अयमेव हि तत्र सूक्ते सिंधावधि क्षियतो भाव्यस्येति प्रस्तुतः । लाघवाय तमस्तौदिति वाच्ये भावयव्यं तुष्टावग्रहणमनुक्रमण्यंतरानुकरणं । तथैव ऋक्षीवान्ग्रहणं । प्रकृतत्वातस्यैव हि कर्तृत्वं सिद्धं भवति । ते च भावयव्यरोमशयोंर्दै पत्योीयापत्योः संवादः सरसवाक्यप्रबंध:10 । रोमशेति वनयभार्याया हि नाम । या तेनोच्यते सा देवतेति संवादेषु सर्वत्र वक्तृप्रतिसंबंधिनोर्देवतात्वमिति । यस्य वाक्यं स ऋपिरिति वनोरनयोरेवपित्वं ॥ ।
१२७. दिवोदासस्य राज्ञः पुत्रो दैवोदासिः। परुच्छेपो नामर्पिः। पारुच्छेपं परुच्छेपराजर्षि दृष्टं सर्व प्राग्वेदिपद 13 इत्यस्मादात्यष्टम् अत्यष्टिच्छंदसा व्याप्तं । तत्र पारुच्छेपेऽतिधृतिः पष्ठी। पारुच्छेपमात्यष्टमित्यस्मिन्नसत्यनादेशे त्रिष्टुप्त्वं स्यात् । बहुश उक्तौ च गुरुत्वं स्यात् । सर्वमित्यसति प्र सु सप्त मैत्रावरुणं त्वंये लिंगोक्तदेवत्ये अंत्या त्रिष्टुबिति शिष्टानां जगतीत्वं स्यात् ॥
१२९. षष्ठींददेवत्या। इंदोर्दैवताण्योगणो डीप। प्रप्रा वो अस्मे स्वयशोभिरिति हे अतिशक्झर्यो। अष्टेः सर्वतोऽक्तिवादित्येक इति न डीप । अंत्येंद्र याहीत्यादि पररूपं । समिधाग्निं दुवस्यतेयू पु ब्रवाणि त1 इति सूत्रे दर्शनात् ॥
१३२. युवं तमिंद्रापर्वतेत्यर्धर्च इंद्रापर्वतदेवत्यः । इंद्रश्च पर्वतश्चेति देवताद्वंद्वे" चेत्यानङ् । अण्यादिवृद्धिः । उत्तरपदवृद्धिन18 च्छंदोवद्भावात् ॥
1 Introd. $3,8. The comm. enclosed in brackets is that of WI, corresponding to the various reading in the text of that MS. It will appear that the only practical difference in the two readings is that verse 2 is stated in W 1 to be ushnih or gâyatrî. 3 See sûtra on I, 116. Introd. $ 2, 23. 5 Cp. Sâyana on Rigv. I, 125, 1; Sankh. Sr.-satra, XVI, xi,. Rigv.V,57, I. I, 126,3. 8 Ver. I. Cp. comm. on III, 43. 10 WI, PI; प्रतिबंधः 14; संबंध: P2, I2. 11 Introd. 52,5. 12 Introd. $ 2,4. 13 Sätra on I, 140. 14 I, 136. 15 Referring to the Sandhi between sûtras 120 and 130. 16 Asv. Sr.-satra, II, viii, T. 17 Pan. VI, iii, 26. 18 WI, 143
For Private And Personal Use Only