________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥
93
ईले द्यावापृथिव्योराधःपादः परोजानय आश्विनं तच्च सूक्तं ॥ अंत्ये द्वे त्रिष्टुभौ । शिष्टास्त्रयोविंशतिर्जगत्यः । आंगिरसः कुत्सः ॥७॥ ___११६. दीर्घतमस ऋषेः पुत्रः कक्षीवानामर्पिः। स उशिक्प्रसूतः। अंगराजस्य या महिषी तस्या या प्रधानदासी सोशिङ्गाम । उशिग वष्टेः कांतिकर्मणः । पृषोदरादिः। पुरा किल गंगायामंगराजो युवतिभिः स्वपत्नीभिः मह जले चिक्रीड । तत्समीपं स्रोतसा वृद्धोऽयो दुर्बलो दुर्गधो ऽशक्नो ऽयमिति पतिद्वेपिण्या भार्यया पुत्रैर्दाश्च लवे बद्धो गंगायां मध्ये प्रक्षिप्तः सर्वज्ञो महर्षिदीपतमा आजगाम । तं दृष्ट्वांगराजोऽपि बंधादुन्मुच्य स्थानं चास्मै कल्पयित्वा हे भगवनपुत्रस्य मम ज्येष्ठमहिण्यां पुत्रोत्पत्निं कुर्विति ययाचे । स च तथेति प्रतिपदे । अथ राजापि महिषीमुवाच । ऋषि गच्छेति । सा चायमृपिद्धोधो दुर्बल: सुगंधेतरगंधाय' इति मत्वा राजश्च भीतास्मै खदासी प्राहिणोत । सा चांगराजमहिप्या प्रेरिता सर्वज्ञेन दीर्घतमसा दासीति ज्ञात्वा मंत्रपूतजलाभिपिका महातेजखिन्यूपिपल्यभूत् । स तस्यां कक्षीवंतमुत्पादयामास । स एवार्थः समानायते । कक्षीवंत य
औशिन इति तदेतदाह । उशिक्प्रसूत इति ॥ आश्विनं वै । इदमादीनि पंच सूक्तान्यश्विदेवत्यानि । तुह्यादिसूचे वैशब्दः पंचेत्यर्थ इत्युक्तं ॥
१२०. अश्विदेवत्यं । कक्षावान् । अध स्वप्नस्य निर्विद इत्यंत्या दुःस्वप्ननाशिनी दुःस्वप्नजनितदोषदुःखं नाशयति परिहरतीत्यर्थः । अत्राद्या गायत्री त्रिपदा । द्वितीया ककुबुणिक । तृतीयाचतुर्थी द्वे क्रमेण काविराणनष्टरूप्यौ। पंचमी तनुशिरा । षष्ठ्यप्दारैरुणिक । षष्ट्यूगष्टाविंशत्यक्षरसंख्ययोणिस्त्वं संपादनीयं न तु पादभेदात् । अथ सप्तमी व्यूहेन विष्टार बृहती । अथाष्टमी कृतिरनुष्टुप् । अथ नवमी विराट् । अथ दशम्याद्यास्तिस्त्रो गायत्र्यः1 । [आदितो वे गायत्र्यौ। अथ द्वे अनुष्टुभौ । भयोणिहौ । दृचा इति पङ्गताः। अथवा विद्वांसाविहुर इत्येपोष्णिक । ननु च । चतुर्विशतिगीयत्र्यष्टाविंशतिरूपिणगित्ति लक्षणमुक्तं । तत्किं विद्वांसाविहर इत्यस्य गायत्रीत्वमुष्णिनं वोच्यते । इयं हि पंचविंशत्यक्षरा। किं च । जनाधिकेनैकेनेति सूत्रे भुरिग्गायत्र्युदाहरणं चैपेत्युक्तं । उच्यते। ब्राह्मणद्वयदर्शनादेवमुक्तं । व्यूहेन चाक्षरसंपत्तिः। सर्वश्रुतिदर्शी ह्ययमाचार्यः। आसां तृतीयादितिसृणां
1 ईले द्यावापृथिवी आधः पादः परो ग्नयः आंश्विनं चैव सूक्तं PI, P2, I 2; ईळे द्यावापृथिवी पूर्वचिन्तये द्यावापृथिव्योराद्यः पादः परोऽग्नये आश्विनं तच्च सूक्तं W1; ईळे द्यावापृघिवी यु आद्यः पादः परो ग्नं यः (sic) I 4, omitting the rest. दुर्घरो Wr. दुरिजासतो PI, P2, I 2, I 4. 4 WI; जगाम PI, P2, I 2, I 4. W 1; वृद्धौ जन्य इति P2; वृद्धोऽधो दुर्बलः जन्य इति I 2 ; वृद्धो धोऽजन्य इति 1 4, PI. WI; दुर्गधतरगंधादयः 14, P2, I 2. WI; भीत्वा I 4; भाचा PI, P2, I 2. 8 ला WI; °भिक्षिता 12; भ्युदिता P1; °भ्युता 14; भ्युक्षिता P2. 9 Rigv. I, 18, I. 10 P2, I 2, IA; the whole of the comm. on this hymn is omitted in Pi.
11 Introd. $ 3, 4, and
comm.
For Private And Personal Use Only