________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
92
॥ वेदार्थदीपिका॥
सयोवृपीयांना वेदमध्यास्वखिलमूक्तगाः । ऋचस्तु पंच लक्षाः स्युः सैकोनशतपंचकं ॥ आद्यंतपादातमित्यार्यभट्ठसंख्यया।
यकादिदति च पंचपंचाशद्दुच्यते ॥ भानायोक्तेरेव च्युतत्वेऽपि खिलस्य कश्यपपैरनेकमूक्तदर्शनेन माहाम्पज्ञानार्थोऽ यमुपदेशः प्रासंगिकः । इतरथैकर्चसूक्तदर्शित्वं स्यात् ॥ ___ १००. वापीगिरा वृपागिरो नाम महाराजस्यापत्यभूताः । ऋत्राश्वः । अंबरीपः । सहदेवः । भयमानः । सराधाः । इति पंच राजर्पयासहद्रष्टारः । अत्रैव सूक्त एतत्त्पन इंद्रेत्यत्रोक्ताः । उक्तं ह्यापर्षानुक्रमण्यां।
सूक्तं स यो वृपेत्येतत् पंच वार्यागिरा विदुः ।
__नियुक्ता नामधेयैः स्वैरपि चैतत्त्वदित्यूचि ॥ इति ॥ १०१. कुत्सो नामांगिरसोऽयं । भाद्या गर्भस्राविणी । अस्या जपान्मुखं गीः सवंतीत्यर्थः । उपनिषदित्युक्तार्या ॥
१०५. आप्यः । अप्यपुत्रः । ऋप्पण । यस्येति च । त्रितो नाम । वेत्युक्तेः कुसेन विकल्पो भवति । एष चाप्यस्त्रितो वाविशिष्टत्वादुत्तरत्रानुवर्तितुं नेष्ट: । कुत्स एवानुवर्तते नासत्याभ्यामत:14 प्राक। त्रितः कूपेऽवहितो देवान्हवत इति बितोक्लो कुत्सोक्तौ च संगतत्वाद्विकल्पः । उक्तं पापीनुक्रमण्यां।
चंद्रमाःसूक्तमाप्त्यं च त्रितं प्रतिवभावृषि। पंक्तिश्छंदः । अंत्या त्रिष्टुप् । पक्तिमिति शिष्टा जगत्य इत्यपवादः18 । अष्टमी महाबृहती यवमध्या । चत्वारोऽष्टका जागतश्च महावृहतीत्युक्ता मध्ये चेद्यवमध्येोथुक्लेत्यर्थः । तेन दशकश्चेद्यवमध्येत्याचंन्यासां यवमध्यानां निवृत्तिः॥ १०७. तिम्र ऋचो यस्मिन्सूक्ते तन्तृचं ॥
११२. आश्विनमिदं सूक्त । आद्यः पादो द्यावापृथिवीदेवत्यः । द्वितीयोऽग्निदेवत्यः । उक्तं हि देवतानुक्रमण्यां।
1 स यो वृषा MSs. जातवेदे मध्यमस्थलसूत्रगाः WI; जातवेदमध्यस्वस्तिर्लसूक्तगाः 14; जातवेदमध्यस्वपिलसूक्तगा: P1; जातवेदमध्यास्त्वखिलसूक्तशः P2, I 2. ३०का P2, 12. 4WI; आद्यंतवदार्यर्द्धहतम I 4, P1; साद्यंतं चडार्यहनं P2, °हतम् । 2. 5 °भट MSS. W1; यद्येक° P2, I 2; पधैका P1; दोघेका I 4. Ver.17. 8 P1, P2, 14; वियुक्ता I 2; निरुतना WI.
MSS. Cp. comm. to I, 50. 10 Pan.VI, iv, 148. 11 P1; ते P2, 12; को 14. 12 कुत्सो न P1, P2, I 2; कुत्सेत 14. 13W1B नेष्टे PI, IA; व तु न निवर्तते P2, I 2. 14 I, 116. 15 Ver.17. 16 वा PI. 17 Cp. Nirukta, IV.6. 18 जगत्यपवादः Mss. 19 Introl. $9, I0.
For Private And Personal Use Only