________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
91
स्यैवमिति वक्तुं । यद्देवत्यं वेतीद मिति वाच्ये' सूक्तग्रहणं चास्यैवार्थस्य पोषाय । तेन नासत्याभ्यामित्यतः प्राक तत्तत्सूक्तदेवत्यो ऽप्ययमों वा भवति ॥६॥
९५. इंद्रदेवद्विवचनं प्रगृह्ममिति प्रगृह्यत्वं । नन लाघवाय नवोनेति वाच्यं नैकादशति । न ह्यत्र हयाम्येकादशेत्यादिवासंधितः समाक्षरत्वं । सत्यं । शैलीयमाचार्यस्य सर्वत्रैकादशेत्येवेति ।
औपसाय । उपसिभवाय प्रातराहुतिभोजिनेऽग्नये शुद्धाय वेदं सूक्तं स्तावकं । अग्नय इत्यौषसत्वगुणविशेपितत्वात् । यथा पूर्वोऽग्नये वा मध्यमाययित्र मध्यमगुणविशेभितायाग्नय इति । अयं चाग्निरुत्तरत्र गुणविशेपितत्वायानुवर्तते 11 । तेन स प्रत्नथा नव द्रविणोदस1 इत्यादावग्नय इति सिद्धं भवति । तदित्युक्तेवानुवृत्तेश्च यावत्सयोवृषीयं शुद्धाग्नेयत्वं च वा भवति । औषसायेति । उपःशब्दागवार्थेऽण ॥
९६. द्रविणोदस्त्वगुणयुक्तायाग्नय इदं स्तावकं शुद्धाय वा ॥ ९७. अग्नय इत्येव । वेति च । तादर्थ्य के । शुचिगुणाग्न्यर्थमिदं शुद्धाय वा ॥ et. तिम्र ऋचो यत्र सूक्ते तवृचं । तच्च वैश्वानरगुणाग्निदेवत्यं । शुद्धाय वा ॥
९९. एकर्चमिदं सूक्तं । जातवेदोगुणाग्निदेवत्यं शुद्धाग्निदेवत्यं वा । जातवेदःस्तावकत्वेन भवं । भवे छंदसीति यत् । मारीच: कश्यप ऋषिः । कुतः । कश्यपामिति वक्ष्यमाणत्वात् । रतज्जातवेदस इत्येकर्चमादियेषां तान्येतदादोनि सूक्तान्येकभूयांस्येकर्वबहुतराणि दृचं तृचं चतुडूंचं पंचर्चमित्यादि सहसच तान्यत्र संति । तान्येतावंतीत्याह । सक्तसहसमिति। एतासक्तसहस्रं कश्यपार्षमिति । आर्ष दर्शनं कश्यपस्य यत्र ताकश्यपाईं । अयं च कश्यपो मरीचिपुत्र इति वक्ष्यते । मारीयः कश्यप इति ।
खिलसूक्तानि चैतानि त्वाद्यै कर्चमधीमहे । शौनकेन स्वयं चोक्तमृप्यनुक्रमणे विदं ॥ पूर्वात्पूर्वासहस्रस्य सूक्तानामेकभूयसां । जातवेदस इत्याचं कश्यपार्षस्य शुश्रुम ॥ इति ॥
___1 P1, I 4; वाच्य P2, I 2; °दमपि सूक्त WI. WI; पौष्ट्याय PI, P2, 123 पौष्णाय I 4. 3 Satra on I, II6. 4 WI; प्राक्तनसूक्तदेवत्योप्प PI, P2, I 2, I 4 (IATA I 4). This ardharka is repeated at the end of each sûkta from 94 to 115, except 97, 99, and 104. Pan. I, i, II. Sutra on I, 34 8 उपसाय PI, P2, I 2, WI; ओपसाय I 4. विशेषित्वाय WI. 10 Satra on I, 79. 11 P2, I 4; शेपितयानुवर्तते WI; °दोषिवायानु° PI. 12 Satra on I, 96. 13 1, 100. 14 Pan. IV, iv, IIO. 16 See sutra on VIII, 20. 16 WI, PI; त्वायै 143; भूत्वायै० P2, I 2. IT I 4, Wr (corr. on margin to इत्यनुक्रम); इत्यनुक्रमणीस्वियं P2; °णी त्वियं 12; इत्यनुक्रमणेस्त्वियं PI. 18 PI, I4; कश्या WI; कश्यपार्ष स P2, I 2.
___N
For Private And Personal Use Only