________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
97
शिंके येन गौ:1 सप्तागभी भुवनस्य रेतो गौरीमिमाय सलिलानीति जगत्यः । शिष्टास्त्रिष्टुभः । एतदंतं । गौरीमिमाय सलिलानि तक्षतीत्येतदंतं वैश्वदेवमिति । श्रूयते यारण्यके । अस्य वामस्य पलितस्य होतुरिति वैयदेवं बहुरूपं बहुरूपं वा एतदहरेतस्याह्नो रूपं गौरीमिमाय सलिलानीत्येतदंतमिति सूत्र्यते । वैश्वदेवानिविद्धानादस्य वामस्य पलितस्य होतुरिति सलिलस्य दैर्घतमस एकचत्वारिंशतमिति। अथ तस्याः समुद्रा इत्यादिना व्याचक्षाणो देवता दर्शयति । अधि विक्षरंति ॥
इतिशब्दो वेत्यर्थे । समुद्रा इत्युक्ता वाचः । वाचो जस् । आपोऽक्षरं । ततः छरत्यछरमित्यक्षरशब्देनाप उच्यंत इत्यर्थः । तेनाद्योऽर्ध) वाग्देवत्यः। द्वितीयोऽब्देवत्यः । सा तस्या1 इत्यादिक प्रस्तारपंक्तिः । शकमयं धूममारादपश्यमित्यर्धर्चेन शकधूमः । शकधूम इत्युच्यते । उक्षाणं पृश्चिमपचंतेत्यर्चेन सोम इत्युच्यते । तेन शकमयमित्यस्या ऋचः शकधूमसोमो देवते । त्रयः केशिन
तत्यचाग्निः सूर्यो वायुश्च केशिन इत्युक्ताः । एतेनास्या देवता अग्निः सूर्यो वायुश्चेत्येव सिद्धे पुनः केशिन इति वचनमेपां केशिसंज्ञार्थ । संज्ञा चैकचर्चा: केशिन इत्याद्यर्थी । चत्वारि वाग्वाच इति चत्वारि वाक्परिमितेत्येमा वाचं स्तौति । तादर्से के । तेनैपा वाग्देवत्या । इंद्रं मित्रं सौर्यो । इंद्रं मित्रं वरुणमग्निमाहुः कृष्णं नियानमित्येते सूर्यदेवाये । द्वादशेति संवत्सरसंस्थं । द्वादश प्रधयश्चक्रमेकमित्यनया संवत्सरामा संयस्थितः कल्यः कालरूपचक्रेण वर्ण्यते 18 । संस्थ इति । आतश्योपसर्ग1 इति । यस्ते सरखत्यै । यस्ते स्तनः शशय इत्यनया सरस्वती स्तूयते । तादर्से के। यज्ञेन साध्येभ्यः । यज्ञेन यज्ञमयजंत देवा इत्पनया साध्याः स्तूयते । पूर्ववत्साध्येभ्यस्तादर्थे । परानुष्टुप सौरी । समानमेतदुदकमित्येषानुष्टुप् सूर्यदेवत्या । पर्जन्याग्निदेवता वा । पर्जन्याग्निश्च पर्जन्याग्नी तौ देवते यस्या सा वा । अंत्या सरस्वते सूर्याय वा। दिव्यं सुपर्णमित्येषा सरखंतं देवं स्तौति सूर्यं वा । तादर्थ्य उद्वयं । तत्रानुक्तच्छंदस्काः शिष्टाचतुश्चत्वारिंशबिष्टुभः॥
१६५. संवादः । केषां । अगस्येंद्रमरुतां । संवादः संभूयभाषणं । तत्र तृतीयापंचमीसप्तमीनवम्यो महतां वाक्यं । त्रयोदश्याद्यास्तिस्रोऽगस्त्यस्य वाक्यं । शिष्टा युज आद्या चैकादशी चेंद्रस्य वाक्यं ।
संवादेषु च सर्वेषु स ऋषिर्यस्य वाक्यं तत् ।
मस्तवेपु य ऋषिदेवता स एवोच्यते ॥
1 Ver. 29. Ver. 36. Ver. 4I. 4WI only has the intervening words; I 4 reads simply वैश्वदेवमित्यारभ्य; P2, I 2 °देवं चारभ्य; PI देवश्चारभ्य. FAit. Ar. I, 1, 3, 7-8. PI, P2, 14; सूत्रे I 2; omitted in Wr. Ait. Ar.v, iii, 2,14 8 Ver. 42. P2, I2, 143; अतिशब्दो PI; धरतीति अधिशब्दो WI. 10 Ver. 42. 11 Ver. 43. 12 Ver. 13 कैशिनं WI. 14 Ver. 45. 15 Vers. 46-7. 10 Ver. 48. IT W1; संवत्सरात्मना समकृतः काल[:] चक्ररूपेण PI, P2, I2; समाकृत कालचक्ररूपेण IA. 18 WI, I4; वर्त्य ते P1; वर्तते P2. I 2. 19 Pan. III, i, 136. 20 Ver. 49. 21 Ver. . 22 Ver. 51. 23 सैवोच्यते PI, P2,I2, IA; सैव उच्यते wr.
[III. 4.]
For Private And Personal Use Only