Book Title: Karikavali Muktavali Vivaran Part 02
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan
View full book text
________________
माहिहेतु स्थणे 'वन्यभाववान् ह्रदः' इत्याधा।२ साध्याભાવવાનપક્ષાદિ દોષો એકજ્ઞાનીયવિષયતાસંબંધથી જલાદિ हेतुमा छे. 'वह्नयभाववान् हृदो जलञ्च' त्या२४ होषविषયકજ્ઞાનીયવિષયતાસંબંધથી સાધ્યાભાવવા૫ક્ષ સ્વરૂપ બાધ, જલાદિ હેતુમાં હોવાથી તે દુષ્ટ છે. એ સમજી શકાય છે.
યદ્યપિ ઉપર જણાવ્યા મુજબ ગમે તે સંબંધથી દોષવત્ત્વના ગ્રહણથી તો વન્યભાવવવૃત્તિદ્રવ્યત્વાત્મક વ્યભિચાર દોષ, આશ્રયતાસંબંધથી ધૂમાત્મક સતુમાં હોવાથી ત્યાં પણ દુષ્ટત્વવ્યવહારનો પ્રસંગ આવશે. પરંતુ તેના निवा२९। भाटे; 'येन केनाऽपि सम्बन्धेन' मा ग्रंथना तात्पर्यने; ‘દિનકરી' વગેરે ગ્રંથોના અવલોકનથી જાણવું જોઈએ. વિવરણ તો મુક્તાવલીને અનુસરતું હોવાથી અહીં તેના તાત્પર્યને एल्यु नथी. .
· मुक्तावली। __परे तु यद्विषयकत्वेन ज्ञानस्यानुमितिविरोधित्वं, तद्वत्त्वं हेत्वाभासत्वम् । सत्प्रतिपक्षे विरोधिव्याप्त्यादिकमेव तथा, तद्वत्त्वञ्च हेतोर्ज्ञानरूपसम्बन्धेनं । न चैवं वह्निमान् धूमादित्यादौ पक्षे बाधभ्रमस्य साध्याभावविषयकत्वेनाऽनुमितिविरोधित्वाद् ज्ञानरूपसम्बन्धेन तद्वत्त्वस्याऽपि सत्त्वात् सद्धेतोरपि बाधितत्वापत्तिरिति वाच्यम् । तत्र ज्ञानस्य सम्बन्धत्वाऽकल्पनात् । अत्र सत्प्रतिपक्षित इति व्यवहारेण तत्कल्पनात्, तत्र बाधित इति, व्यवहाराभावादित्याहुः । ..
अनुमितिविरोधित्वञ्चानुमितितत्करणान्यतरविरोधित्वं तेन व्यभिचारिणि नाऽव्याप्तिः । दोषज्ञानं च यद्धेतुविषयकं तद्धेतुकानुमितौ प्रतिबन्धकम्, तेनैकहेतौ व्यभिचारज्ञाने हेत्वन्तरेणाऽनुमित्युत्पत्तेः, तदभावाद्यनवगाहित्वाच्च व्यभिचारज्ञानस्याऽनुमितिविरोधित्वाभावेऽपि न क्षतिरिति सक्षेपः । यादृशसाध्यपक्षहेतौ यावन्तो दोषा स्तावदन्यान्यत्वं तत्र हेत्वाभासत्वम् पञ्चत्वकथनं तु तत्संभवस्थलाभिप्रायेण ।।
४८

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156