Book Title: Karikavali Muktavali Vivaran Part 02
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan
View full book text
________________
દ્દેશ્યકત્વવનિવિધેયકત્વપ્રકારકઇચ્છાથી કરાએલા ન્યાયप्रयोगभां वहन्यभाववान्पर्वतः, धूमाभाववान् निर्वह्निपर्वतः, ઇત્યાકારકદોષવિષયકજ્ઞાનવિષયમાં બાધાક્રિદોષવ્યવહારસમ્પ્રદાયપ્રસિદ્ધ હોવાથી, તાવન્યાન્યત્વ સ્વરૂપ हेत्वाभास - ત્વ અહીં મનાય છે. યદ્યપિ આ રીતે લક્ષણ કરવાથી સર્વત્ર પાંચ હેત્વાભાસનો સંભવ ન હોવાથી; તત્તત્ સ્થળે એક, બે, વગેરે હેત્વાભાસના અનુસારે તેટલા જ હેત્વાભાસનું પ્રતિપાદન २ मे. परन्तु इथि६ 'वायुर्गन्धवान् स्नेहाद्' इत्याहि સ્થળે પાંચ હેત્વાભાસનો સંભવ છે. તેથી હેત્વાભાસોના પંચત્વનું પ્રતિપાદન કર્યું છે. તર્કસંગ્રહનું અધ્યયન કરી ગયેલા 'वायुर्गन्धवान् स्नेहाद्' अहीं पांय हेत्वालास अर्ध रीते छे ? તે સમજી શકે છે. તેથી તે અહીં જણાવવાની આવશ્યકતા नथी. अथवा विस्भरएाशीस विद्यार्थियो भाटे 'वायुर्गन्धाभाववान्' 'गन्धाभाववद् (जल) वृत्तिस्नेहः' 'वायुर्गन्धाभाववान् स्नेहाद्' 'वायुर्गन्धाभाववान् पृथ्वीत्वरहितत्वाद्' ने 'स्नेहाभाववान्वायुः ' આટલું કથન પાંચ હેત્વાભાસના જ્ઞાન માટે પર્યાપ્ત છે. मुक्तावली ।
एवं च साधारणाद्यन्यतमत्वमनैकान्तिकत्वम् । साधारणः साध्यवदन्यवृत्तिः । तेन च व्याप्तिज्ञानप्रतिबन्धः क्रियते । असाधारणः साध्यासमानाधिकरणो हेतुः । तेन साध्यसामानाधिकरण्यग्रहः प्रतिबध्यते । ( यथा शब्दो नित्यः शब्दत्वादित्यादावसाधारण्यं, शब्दोऽनित्यः शब्दत्वादित्यादौ त्वसाधारण्यभ्रमः । ) अन्ये तु सपक्षावृत्ति - रसाधारण:, सपक्षश्च निश्चितसाध्यवान्, तथा च शब्दोऽनित्यः शब्दत्वादित्यादौ यदा पक्षे साध्यनिश्चयस्तदानासाधारण्यं तत्र हेतो र्निश्चयादिति वदन्ति । अनुपसंहारी चात्यन्ताभावाऽप्रतियोगिसाध्यकादिः । अनेन व्यतिरेकव्याप्तिज्ञानप्रतिबन्धः क्रियते ।
"
विरुद्धस्तु साध्यव्यापकीभूताभावप्रतियोगी, अयं साध्याभावग्रहसामग्रीत्वेन प्रतिबन्धकः । सत्प्रतिपक्षे तु प्रतिहेतुः साध्याभाव
૫૩

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156