Book Title: Karikavali Muktavali Vivaran Part 02
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan
View full book text
________________
धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद् भवति । क्वचित् सति बाधके त्यज्यते। यथा वैयाकरणैराख्यातस्य कर्त्तरि शक्तिरुच्यते । चैत्रः पंचतीत्यादौ का सह चैत्रस्याभेदान्वयः । तच्च गौरवात् त्यज्यते । किन्तु कृतौ शक्तिः, लाघवात् । कृतिश्चैत्रादौ प्रकारीभूय भासते । न च कर्तुरनभिधानाच्चैत्रादिपदोत्तरं तृतीया स्यादिति वाच्यम् । कर्तृसङ्ख्यानभिधानस्य तत्र तन्त्रत्वात् । सङ्ख्याभिधानयोग्यश्च कर्मत्वाद्यनवरुद्धः प्रथमान्तपदोपस्थाप्यः । कर्मत्वादीत्यस्येतरविशेषणत्वतात्पर्याऽविषयत्वमर्थः । तेन चैत्र इव मैत्रो गच्छतीत्यादौ न चैत्रे सङ्ख्यान्वयः । यत्र कर्मादौ न विशेषणत्वे तात्पर्य तद्वारणाय प्रथमान्तेति ।
- यद्वा धात्वर्थातिरिक्ताविशेषणत्वं प्रथमदलार्थः । तेन चैत्र इव मैत्रो गच्छतीत्यत्र चैत्रादे रिणम् । स्तोकं पचतीत्यादौ स्तोकादे वारणाय द्वितीयदलम् । तस्य द्वितीयान्तपदोपस्थाप्यत्वाद् वारणमिति । _. एवं व्यापारेऽपि न शक्तिः, गौरवात् । रथो गच्छतीत्यादौ तु व्यापारे आश्रयत्वे वा लक्षणा । जानातीत्यादौ त्वाश्रयत्वे, नश्यतीत्यादौ तु प्रतियोगित्वे निरूढलक्षणा ।
उपमानाद्यथा शक्तिग्रहस्तथोक्तम् ।।
एवं कोशादपि शक्तिग्रहः । सति बाधके क्वचित् त्यज्यते । यथा नीलादिपदानां नीलरूपादौ नीलविशिष्टे च शक्तिः कोशेन व्युत्पादिता, तथाऽपि लाघवानीलादावेव शक्तिः, नीलादिविशिष्टे तु लक्षणेति ।
एवमाप्तवाक्यादपि । यथा कोकिलः पिकशब्दवाच्य इत्यादिशब्दात् पिकादिशब्दानां कोकिले शक्तिग्रहः । ___ एवं व्यवहारादपि । यथा प्रयोजकवृद्धेन घटमानयेत्युक्तं, तच्छ्रुत्वा प्रयोज्यवृद्धेन घट आनीतः तदवधार्य पार्श्वस्थो बालो घटानयनरूपं कार्यं घटमानयेति शब्दप्रयोज्यमित्यवधारयति । ततश्च घटं नय गामानयेत्यादिवाक्यादावापोद्वापाभ्यां घटादिपदानां कार्यान्वितघटादौ शक्तिं गृह्णाति । इत्थञ्च भूतले नीलो घट इत्यादिवाक्यान्न शाब्दबोधः, घटादिपदानां कार्यान्वितघटादिबोधे सामर्थ्यावधारणात्,
८७

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156