Book Title: Karikavali Muktavali Vivaran Part 02
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

View full book text
Previous | Next

Page 148
________________ कारिकावली। साक्षात्कारे सुखादीनां, करणं मन उच्यते । अयोगपद्याज्ज्ञानानां, तस्याऽणुत्वमिहोच्यते ॥८५।। मुक्तावली । इदानीं क्रमप्राप्तं मनो निरूपयितुमाह-साक्षात्कारे इति । एतेन मनसि प्रमाणं दर्शितम् । तथाहि-सुखसाक्षात्कार: सकरणको जन्यसाक्षात्कारत्वात् चाक्षुषसाक्षात्कारवदित्यनुमानेन मनसः करणत्वसिद्धिः । न चैवं दुःखादिसाक्षात्काराणामपि करणान्तराणि स्युरिति वाच्यम् । लाघवादेकस्यैव तादृशसकलसाक्षात्कारकरणतया सिद्धेः । एवं सुखादीनामसमवायिकारणसंयोगाश्रयतया मनसः सिद्धिर्बोधव्या ॥ . तत्र मनसोऽणुत्वे प्रमाणमाह-अयोगपद्यादिति । ज्ञानानां चाक्षुषरासनादीनां, यौगपद्यमेककालोत्पत्तिर्नास्तीत्यनुभवसिद्धम् । तत्र नानेन्द्रियाणां सत्यपि विषयसन्निधाने यत्सम्बन्धादेकेनेन्द्रियेण ज्ञानमुत्पद्यते यदसम्बन्धाच्च परैर्ज्ञानं नोत्पाद्यते तन्मनसो विभुत्वे चासन्निधानं न सम्भवतीति न विभु मनः । न च तदानीमदृष्टविशेषोद्बोधकविलम्बादेव तज्ज्ञानविलम्ब इति वाच्यम् । तथा सति चक्षुरादीनामप्यकल्पनापत्तेः । न च दीर्घशष्कुलीभक्षणादौ नानावधानभाज़ाञ्च कथमेकदा नानेन्द्रियजन्यज्ञानमिति वाच्यम् । मनसोऽ. तिलाघवात् त्वरया नानेन्द्रियसम्बन्धान्नानाज्ञानोत्पत्तेः । उत्पलशतपत्रभेदादाविव यौगपद्यप्रत्ययस्य भ्रान्तत्वात् । न च मनसः सङ्कोचविकासशालित्वादुभयोपपत्तिरस्त्विति वाच्यम् । नानावयवतन्नाशादिकल्पने गौरवाल्लाघवानिरवयवस्याणुरूपस्यैव मनसः कल्पनादिति सङ्क्षपः ॥८५॥ .. ॥ इति सिद्धान्तमुक्तावल्यां द्रव्यनिरूपणम् ॥ ० ० ૧૪૫

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156