Book Title: Karikavali Muktavali Vivaran Part 02
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

View full book text
Previous | Next

Page 117
________________ અને એ લક્ષ્યાર્થનો પુરુષાદિ ઉત્તરપદાર્થની સાથે અભેદ સંબંધથી અન્વય થાય છે. मुक्तावली । द्वन्द्वे तु धवखदिरौ छिन्धीत्यादौ धवः . खदिरश्च विभक्त्यर्थद्वित्वप्रकारेण बुद्ध्येते, तत्र न लक्षणा । न च साहित्य लक्षणेति वाच्यम् । साहित्यशून्ययोरपि द्वन्द्वदर्शनात् । न चैकक्रियान्वयित्वरूपं साहित्यमस्तीति वाच्यम् । क्रियाभेदेऽपि धवखदिरौ पश्य छिन्धीत्यादिदर्शनात्, साहित्यस्याऽननुभावाच्च । अत एव “राजपुरोहितौ सायुज्यकामौ यजेयाताम्' इत्यत्र लक्षणाभावाद् द्वन्द्व आश्रीयते । तस्मात् साहित्यादिकं नाऽर्थः, किन्तु वास्तवो भेदो यत्र तत्र द्वन्द्वः । न च नीलघटयोरभेद इत्यादौ कथमिति वाच्यम् । तत्र नीलपदस्य नीलत्वे, घटपदस्य घटत्वे लक्षणां, अभेद इत्यस्य चाऽऽश्रयाभेद इत्यर्थात् । ____ समाहारद्वन्द्वे तु यदि समाहारोऽप्यनुभूयत इत्युच्यते, तदाऽहिनकुलमित्यादौ परपदेऽहिनकुलसमाहारे लक्षणा, पूर्वपदं तात्पर्यग्राहकम् । न च भेरीमृदङ्ग वादयेत्यत्र कथं समाहारस्यान्वयः ? अपेक्षाबुधिविशेषरूपस्य तस्य वादनाऽसम्भवादिति वाच्यम् । परम्परासम्बन्धेन तदन्वयात् । एवं पञ्चमूलीत्यादावपि । परे त्वहिनकुलमित्यादावहिर्न कुलश्च बुद्ध्यते । प्रत्येकमेकत्वान्वयः । समाहारसञ्ज्ञा च, यत्रैकत्वं नपुंसकत्वञ्च 'प्राणितूर्य-(२/४/२)' इत्यादि सूत्रेणोक्तं तत्रैव, अन्यत्रैकवचनमसाध्विति वदन्ति ।। पितरौ श्वशुरावित्यादौ पितृपदे जनकदम्पत्योः, श्वशुरपदे स्त्रीजनकदम्पत्योर्लक्षणा । एवमन्यत्रापि । ‘घटा' इत्यादौ तु न लक्षणा घटत्वेन रूपेण नानाघटोपस्थितिसम्भवात् । : विवरण : ‘धवखदिरौ' इत्याहि छतरेतद्वन्द्वसमास स्थणे विभत्यर्थ - દ્વિત્વના પ્રકારરૂપે ધવ અને ખદિરનો બોધ થાય છે. તેથી ૧૧૪

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156