Book Title: Karikavali Muktavali Vivaran Part 02
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan

View full book text
Previous | Next

Page 125
________________ कारिकावली । आसत्तिर्योग्यताकाङ्क्षातात्पर्यज्ञानमिष्यते ॥ ८२ ॥ कारणं सन्निधानन्तु पदस्याऽऽसत्तिरुच्यते । मुक्तावली । आसत्तिरित्यादि-आसत्तिज्ञानं, योग्यताज्ञानं, आकाङ्क्षाज्ञानं, तात्पर्यज्ञानञ्च शाब्दबोधे कारणम् । तत्राऽऽसत्तिपदार्थमाह- सन्निधानं त्विति । अन्वयप्रतियोग्यनुयोगिपदयोरव्यवधानमासत्तिः । तज्ज्ञानं शाब्दबोधे कारणम्, क्वचिद् व्यवहितेऽप्यव्यवधानभ्रमाच्छाब्दबोधादिति केचित् । वस्तुतस्तु अव्यवधानज्ञानस्याऽनपेक्षितत्वाद् यत्पदार्थस्य यत्पदार्थेनाऽन्वयोऽपेक्षितस्तयोरव्यवधानेनोपस्थितिः शाब्दबोधे कारणम् । तेन गिरिर्भुक्तमग्निमान् देवदत्तेनेत्यादौ न शाब्दबोधः । (तात्पर्यगर्भा चाऽऽसत्तिः । ) नीलो घटो द्रव्यं पट इत्यादावासत्तिभ्रमाच्छाब्दबोधः । आसत्तिभ्रमात् शाब्दभ्रमाभावेऽपि न क्षतिः । ननु यत्र च्छत्री कुण्डली वासस्वी देवदत्त इत्युक्तं, तत्रोत्तरपदस्मरणेन पूर्वपदस्मरणस्य नाशादव्यवधानेन तत्तत्पदस्मरणासम्भव इति चेन्न । प्रत्येकपदानुभवजन्यसंस्कारैश्चरमस्य तावत्पदविषयकस्मरणस्याऽव्यवधानेनोत्पत्तेः । नानासन्निकर्षैरेकप्रत्यक्षस्येवं नानासंस्कारैरेकस्मरणोत्पत्तेरपि सम्भवात् । तावत्पदसंस्कारसहितचरमवर्णज्ञानस्योद्बोधकत्वात् । कथमन्यथा नानावर्णैरेकस्मरणम् । परन्तु तावत्पदार्थानां स्मरणादेकदैव खले कपोतन्यायात् तावत्पदार्थानां क्रियाकर्मभावेनान्वयबोधरूपः शाब्दबोधो भवतीति केचित् । 1 वृद्धा युवानः शिशवः कपोताः खले यथाऽमी युगपत् पतन्ति । तथैव सर्वे युगपत्पदार्थाः, परस्परेणाऽन्वयिनो भवन्ति ॥ अपरे तु “यद्यदाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते । तेन तेनाऽन्वितः स्वार्थ पदैरेवाऽवगम्यते ॥” तथा च खण्डवाक्यार्थबोधानन्तरं तथैव पदार्थ 1 १२२

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156