Book Title: Karikavali Muktavali Vivaran Part 02
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan
View full book text
________________
પદ છે, તેમજ મત્સ્યના તાત્પર્યથી પ્રયોજાએલું ઘોષ પદ છે, त्यां उभशः गङ्गा पहने ते घोष पहने ४ साक्षणि भानी શકાશે નહીં કારણ કે ઉભયત્ર અન્યતરપદને લાક્ષણિક માનીને અન્વયની અનુપપત્તિને નિવારી શકાય છે. પરન્તુ તે તે વિવક્ષાથી ઉચ્ચારાયેલા તે તે પદોના પ્રયોગ સ્થળે અન્યતરપદને લાક્ષણિક માનીને વક્તાના તાત્પર્યની ઉપપત્તિ થતી નથી. જેથી લક્ષણાનું બીજ તાત્પર્યની અનુપપત્તિ જ छे से स्पष्ट छे.
मुक्तावली ।
इदन्तु बोध्यम् - शक्यार्थसम्बन्धो यदि तीरत्वेन रूपेण गृहीतः, तदा तीरत्वेन तीरबोधः, यदि तु गङ्गातीरत्वेन रूपेण गृहीतः, तदा तेनैव रूपेण स्मरणम् । अत एव लक्ष्यतावच्छेदके न लक्षणा, तत्प्रकारकबोधस्य तत्र लक्षणां विनाऽप्युपपत्तेः । परन्त्वेवंक्रमेण शक्यतावच्छेदकेऽपि शक्तिर्न स्यात् । तत्प्रकारकशक्यार्थस्मरणं प्रति तत्पदस्य सामर्थ्यमित्यस्य सुवचत्वादिति विभावनीयम् ।
यत्र तु शक्यार्थस्य परम्परासम्बन्धरूपा लक्षणा सा लक्षितलक्षणेत्युच्यते । यथा द्विरेफादिपदाद्रेफद्वयसम्बन्धो भ्रमरपदे ज्ञायते । भ्रमरपदस्य च सम्बन्धो भ्रमरे ज्ञायते, तत्र लक्षितलक्षणा । किन्तु लाक्षणिकं पदं नानुभावकम् । लाक्षणिकार्थस्य शाब्दबोधे तु पदान्तरं कारणम् । शक्तिलक्षणान्यतरसम्बन्धेनेतरपदार्थान्वितस्वशक्यार्थशाब्दबोधं प्रति पदानां सामर्थ्यावधारणात् ।
वाक्ये तु शक्तेरभावात् शक्यसम्बन्धरूपा लक्षणाऽपि नाऽस्ति । यत्र गभीरायां नद्यां घोष इत्युक्तं, तत्र नदीपदस्य नदीतीरे लक्षणा गंभीरपदार्थस्य नद्या सहाऽभेदान्वयः । क्वचिदेकदेशान्वयस्याऽपि स्वीकृतत्वात् । यदि तत्रैकदेशान्वयो न स्वीक्रियते, तदा नदीपदस्य गंभीरनदीतीरे लक्षणा । गभीरपदं तात्पर्यग्राहकम् ।
००
१०७

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156