Book Title: Karikavali Muktavali Vivaran Part 02
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan
View full book text
________________
मुक्तावली ।
"
शक्तं पदम् । तच्चतुर्विधम् क्वचिद् यौगिकं क्वचिद् रूढं, क्वचिद् योगरूढं, क्वचिद्यौगिकरूढम् । तथा हि-यत्रावयवार्थ एव बुद्ध्यते तद्यौगिकम् । यथा पाचकादिपदम् । यत्रावयवशक्तिनैरपेक्ष्येण समुदायशक्तिमात्रेण बुद्ध्यते, तद्रूढम् । यथा गोमण्डलादिपदम् । 'यंत्र तु, अवयवशक्तिविषये समुदायशक्तिरप्यस्ति, तद्योगरूढम् । यथा पङ्कजादिपदम् । तथा हि- पङ्कजपदमवयवशक्त्या पङ्कजनिकर्तृत्वरूपमर्थं बोधयति । समुदायशक्त्या च पद्मत्वेन रूपेण पद्मं बोधयति । न च केवलया ऽवयवशक्त्या कुमुदे प्रयोगः स्यादिति वाच्यम्। रूढिज्ञानस्य केवलयौगिकार्थज्ञानप्रतिबन्धकत्वादिति प्राञ्चः।
वस्तुतस्तु समुदायशक्त्युपस्थितपद्मेऽवयवार्थपङ्कजनिकर्तुरन्वयो भवति सान्निध्यात् । यत्र तु रूढ्यर्थस्य बाधः प्रतिसन्धीयते तत्र लक्षणया कुमुदादेर्बोधः । यत्र तु कुमुदत्वेन रूपेण बोधे न तात्पर्यज्ञानं, पद्मत्वस्य च बाधः, तत्र चाऽवयवशक्तिमात्रेण निर्वाह इत्याहुः। यत्र तु स्थलपद्मादावयवार्थबाधः, तत्र समुदायशक्त्या पद्मत्वेन रूपेण बोधः । यदि तु स्थलपङ्कजं विजातीयमेव तंदा लक्षणयैव ।
यत्र तु यौगिकार्थरूढ्यर्थयोः स्वातन्त्र्येण बोधः, तद्यौगिकरूढम् । यथोद्भिदादिपदम् । तत्र हि उद्भेदनकर्त्ता तरुगुल्मादिरपि बुद्ध्यते, यागविशेषोऽपीति ॥८१॥
॥ इति सिद्धान्तमुक्तावल्यां शब्दपरिच्छेदे पदनिरूपणम् ॥
-
००
વિવરણ
પદનું સામાન્યલક્ષણ જણાવીને પદનો વિભાગ કરે છે - शक्तं पदम्... ईत्यादि ग्रंथथी.
-
નિરૂપકતાસંબંધથી
તાદશેશ્વરેચ્છા સ્વરૂપ શક્તિમત્ત્ને ‘પદ’ કહેવાય છે. એ પદ; ચૌગિક, રૂઢ, યોગઢ અને યૌગિકઢ આ ચારભેદથી ચાર પ્રકારનું છે. અર્થાતોૢ કેટલાક પદો કેવલયૌગિક છે. કેટલાક પદો
१००
1

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156