Book Title: Karikavali Muktavali Vivaran Part 02
Author(s): Chandraguptasuri
Publisher: Mokshaiklakshi Prakashan
View full book text
________________
साधारणत्वेऽपि दूषकताबीजस्य भिन्नतया तस्य पार्थक्यात् । ____यस्तूभयस्मादिति । सपक्षविपक्षव्यावृत्त इत्यर्थः । सपक्षःसाध्यवत्तया निश्चितः। विपक्ष:- साध्यशून्यतया निश्चितः। शब्दोऽनित्यः शब्दत्वादित्यादौ यदा शब्देऽनित्यत्वस्य सन्देहः, तदा. सपक्षत्वं विपक्षत्वञ्च घटादीनामेव, तद्व्यावृत्तञ्च शब्दत्वमिति तदा तदसाधारणम् । यदा तु शब्देऽनित्यत्वनिश्चयः, तदा नाऽसाधारण्यम् । इदं तु प्राचां मतम् । नवीनमतं तु पूर्वमुक्तम् ॥७२-७३ ॥ ___ केवलान्वयीति । सर्वमभिधेयं प्रमेयत्वादित्यादौ सर्वस्यैव पक्षत्वात्, सामानाधिकरण्यग्रहस्थलान्तराभावान्नानुमितिः । इदं तु न सम्यक् पक्षकदेशे सहचारग्रहेऽपि क्षतेरभावात् । अस्तु वा सहचाराग्रहः, : तावताऽप्यज्ञानरूपाऽसिद्धिरेव न तु हेत्वाभासत्वं तस्य, तथाऽपि केवलान्वयिसाध्यकत्वं तत्त्वमित्युक्तम् ॥
यः साध्यवतीति - ‘एव' कारेण साध्यवत्त्वावच्छेदेन हेत्वभावो बोधितः । तथा च साध्यव्यापकीभूताभावप्रतियोगित्वं तदर्थः ॥७४।।
असिद्धिं विभजते - आश्रयासिद्धिरित्यादि ॥७५॥
पक्षासिद्धिरिति । आश्रयासिद्धिरित्यर्थः । अपरेति । स्वरूपासिद्धिरित्यर्थः ॥७६॥
नीलधूमादिक इति । नीलधूमत्वादिकं गुरुतया न हेतुतावच्छेदकम्, स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तराघटितस्यैव व्याप्यतावच्छेदकत्वात् । धूमप्रागभावत्वसङ्ग्रहाय स्वसमानाधिकरणेति ॥
विरुद्धयोरिति । कपिसंयोग-तदभावव्याप्यवत्तापरामर्शेऽपि न सत्प्रतिपक्षत्वमत उक्तं विरुद्धयोरिति । तथा च स्वसाध्यविरुद्धसाध्याभावव्याप्यवत्तापरामर्शकालीनसाध्यव्याप्यवत्तापरामर्शविषय इत्यर्थः ॥७७॥
साध्यशून्य इति । पक्षः- पक्षतावच्छेदकविशिष्ट इत्यर्थः । तेन घटे गन्धसत्त्वेऽपि न क्षतिः । एवं मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यत्राऽपि बोध्यम् ॥७८॥
७२

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156