________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
सङ्कल्पः ।
कल्पसूत्रं एवं खल्लु अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, उग्गकुलेसु वा भोगकुलेसु वा कल्पलता
राइण्णकुलेसु वा इक्खागकुलेसु वा खत्तियकुलेसु वा हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पव्या०२
गारेसु वा विसुद्धजाइकुलवंसेसु आयाइंसु वा आयाइंति वा आयाइस्संति वा ॥ १७॥ व्याख्या -“न एवं भूअं” न एवं पूर्व जातम् ॥१॥ "न एयं भव” नापि एवं भवति ॥२॥ "न एवं भविस्सं" नापि एवं भविष्यति ॥ ३॥ यत् अर्हन्तो वा १ चक्रवर्तिनो वा २ बलदेवा वा ३ वासुदेवा वा ४ एतेषु सप्तकुलेषु | "आयाइंसु” आयाति, "आयधातुः" आगमे जन्मनि प्रयुज्यते, तत्र आयासिषुर्जज्ञिरे १ आयान्ति वा जायन्ते |"आयाइस्संति" जनियन्ति। कीदृशेषु कुलेषु? | "अंतकुलेसु वा" अन्त्यानि अन्त्यवर्णत्वात् शूद्रकुलानि तेषु १।"पंतकुलेसुवा" प्रान्तानि अधमानि तेषु ।"तुच्छकुलेसु वा" तुच्छानि कुटुम्बस्य ऋद्धव अल्पत्वेन३ ।
"दरिदकुलेसु वा" दरिद्राणि सर्वथा निर्धनानि तेषु ४। "किवणकुलेसु वा किरादादि तद्वनाः(?) तेषु (कृपणकु०) *"भिवागकुलेसु वा” भिक्षाचराः तालाचरादयः तेषु ६। "माहणकुलेसु वा" ब्राह्मणा धिगजातयः तेषु ७*
एतेषु सप्तकुलेषु एते=अहंदादयः चत्वारो न आगतान आयान्ति न आगमिष्यन्ति । परं एवं वर्तते-एते अहंदादयः ४ उग्रादि ७ कुलेषु समागच्छन्ति । कीदृशेषु कुलेषु ? इत्याह-"उग्गकुलेसु वा" उग्राः श्रीआदिनाथेन आरक्षकत्वे ये नियुक्ताः तेषु १।"भोगकुलेसु वा” भोगा ये पूज्यत्वेन गुरुत्वेन स्थापिताः तेषु २।"राइ
॥३०॥
For Private and Personal Use Only