Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ९
॥ २७८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिदिनं प्रतिलेखितं प्रत्यवेक्षन्ते, मा कोऽपि तत्र स्थास्यति, ममत्वं वा करिष्यतीति, तृतीयदिवसे पादप्रोञ्छनकेन प्रमार्जयन्ति, अत उक्तं "वेडविया पडिलेह त्ति" दृश्यते, तत्रापि प्रतिलेखना- प्रमार्जनयोः ऐक्यविवक्षया स एवार्थः । अत्रेदं रहस्यं - उपाश्रयाः त्रयः प्रोक्ताः, तत्र एक उपभुज्यमानः । कोऽर्थः । यत्र साधवः स्थिताः सन्ति १, द्वौ उपाश्रयो अन्यौ तौ प्रतिदिनं दृशा बिलोकनीयौ । तृतीयदिने तु प्रमार्जनीयौ, तेषां नाम सूत्रमध्ये नास्ति, सूत्रमध्ये तु तेषां क्रिया प्रोक्ताऽस्ति ॥ इति पञ्चविंशतितमा सामाचारी ॥ २५ ॥
For Private and Personal Use Only
FOX-B
पविशति
तमा
सामाचारी
अथ गोचरचर्यादिगमने दिगज्ञापनाधिकाररूपां षड्विंशतितमां सामाचारी आह
वासावासं पज्जोसत्रियाणं निग्गंथाण वा निग्गंधीण वा कप्पइ अण्णयरिं दिसिं वा अणुदिसिं वा अवगिज्झिय भत्तपाणं गवेसित्तए । से किमाहु भंते! ?, उस्सण्णं समणा भगवंतो वासासु तवसंपत्ता भवति, तवस्सी दुब्बले किलंते मुच्छिज वा पवडिज वा, तमेव दिसं वा
अणुदिसं वा समणा भगवंतो पडिजागरंति ॥ ६१ ॥ (२६)
व्याख्या - "वासावास" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च अन्यतमां दिशं पूर्वादिकां अनु- २॥ २७८ ॥ दिशं विदिशं आग्नेय्यादिकां अवगृह्य- अवगृह्य उद्दिश्य उद्दिश्य अहं अमुकां दिशं अनुदिशं वा यास्यामि इति, अन्यसाधुभ्यः कथयित्वा वा भक्तपानं गवेषयितुं विहर्तुं कल्पते । " से किमाहु भंते त्ति" । किमत्र

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628