Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 599
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra XI कल्पसूत्र कल्पलता व्या०९ पर्युषणा कल्प समाप्ति ॥२८॥ न अतिक्रामन्ति । अयमर्थः-सन्देहविपौषध्यां १ श्रीभगवतीवृत्तौ २ कल्पकिरणावल्यां ३ लिखितोऽस्ति इति अष्टाविंशतितमा सामाचारी ॥ २८ ॥ अथ न चैतत् स्वबुद्ध्या उच्यते, किंतु श्रीभगवदुपदेशपारतत्र्येण इत्याहतेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहणं समणाणं वहणं समणीणं बहणं सावयाणं बहूर्ण सावियाणं बहूणं देवाणं वहूर्ण देवीणं मज्झगए चेव एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं परूवेइ, पज्जोसवणाकप्पो नाम अज्झयणं * सअटुं सहेउअं सकारणं ससुत्तं सअटुं सउभयं सवागरणं भुजो भुजो उवदंसेइत्ति बेमि ॥ ६४ ॥ (ग्रं० १२१५) >॥ इति पजोसवणाकप्पो नाम दसासुअक्खंधस्स अट्ठमं अज्झयणं सम्मत्तं ॥४८ व्याख्या-"तेणं कालेणं तेणं समएणं" तस्मिन् काले चतुर्थारकमान्ते तस्मिन् समये श्रमणो भगवान् महावीरः राजगृहे नगरे गुणसिले चैत्ये, बहूनां श्रमणानां बहूनां श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणां ॥२८॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628