Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 610
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रे ॥२८५॥ कालिकाचार्यकथा “आहार-निद्रा-भय-मैथुनानि, सामान्यमेतत् पशुभिर्नराणां । ज्ञान विशेषः खलु मानवानां, ज्ञानेन हीना पशवो मनुष्याः ॥३॥" ततः कलाचार्यसमीपे कलाग्रहणार्थ मुक्तः । कुमारोऽपि स्तोककालेन (७२) द्वासप्ततिकला जग्राह । तत्रापि विशेषतो अश्वपरीक्षायां वाणकलायां च निपुणो जातः । अथ कालिककुमारः सर्वविद्यावान् विनयवान् मातृपितृभक्तः अत्यन्तस्नेहवत्या निजभगिन्या सरखत्या युक्तः सन् सुखेन कुमारपदची भुजन् आस्ते । अथाऽन्यदा श्रीवज्रसिंहराजः छत्रं धारयन् चामरैः वीज्यमानः सभामण्डपमागत्य सिंहासने उपविष्टः ।। तत्र कीदृशी सभा निविष्टाऽस्ति । यथा-अनेकगणमायक-दण्डनायक-मण्डलीक-महामण्डलीक-सामन्त महासामन्त-चउरासीआ-गुहता-मुगटवर्धकसंधिपाल-दूतपाल-सइगरणा-बइगरणा-देवगरणा-यमगरणा संधिविग्रही-परविग्रही-सेठ-सेनापति-सार्थवाह-व्यवहारिया-अंगरक्षक-पुरोहित-वृत्तिनायक-भारवाहक-थईयायत-पडुपडियायत-टाकटमाली-इंद्रजाली-फूलमाली-मंत्रवादी तववादी-यन्त्रवादी-धर्मवादी ज्योतिर्वादी-धनुर्वादी-दण्डधर-खड्गधर-धनुर्धर-छत्रधर-चामरधर-दीवाधर पुस्तकधर प्रतीहार खबरदार गजपाल-अश्वपाल-अजमर्दक-आरक्षक-साचाबोला-मीठाबोला-कथाबोला-गुणबोला-समस्याबोला-साहित्यबन्धक-लक्षणबन्धक-छन्दबन्धक-अलङ्कारबन्धक-नाटकबन्धक-गीतबन्धक-इत्यादिवर्णकविराजिता । तदबसरे राज्ञः खुरासाणदेशात् अनेके अश्वा माभूते कृते आगताः । परं कीदृशाः सन्ति । वर्णतः केऽपि नीलडा-पीलडा-कंबोजडा-रातडा-सबजिया । अबजिया-किवलीया-धवलिया किहाडा-किरडीया-हरणिया-मेषवरणिया-काया-धूसरा-हांसला लक्षणतोऽपि एवंविधा:-"निर्मासं मुखमण्डले परिमित मध्ये लघु कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः पृथतर पृष्ठे प्रधान जवे, राजा बाजिनमारुरोह सकलयुक्तं प्रशस्तैगुणैः ॥ १॥" इत्यादि । ततो राज्ञा कालिककुमारस्य कथितं-"अहो कुमार ! बहिर्गत्वा एतेषां तुरङ्गमाणां परीक्षा क्रियतां ।" ततः कुमारः तथेति प्रतिपद्य हएः सन् सदृशवयस्क-सेवकपञ्चशतीयुतं तरलतरं तुरझममेकं ॥२८५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628