Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पापिष्ठेन शीलखण्डनेच्छानिष्ठेन मम सर्वथाप्यनिष्टेन मां अनाथां इव अपहरन्तीं रक्ष रक्ष" इति । तदा अन्या अपि साध्व्यः पूत्कारं चक्रुः । लोका अपि हाहाकारं वितेनिरे । ततो महाकोलाहलो जातः । ततः शीघ्रं साध्वीभिः सर्वोऽपि वृत्तान्तः श्रीकालिकाचार्यस्य निवेदितः- “भवदीयभगिनी सरखती साध्वी गर्दभिल्लेनाऽपहृत्य निजान्तःपुरे क्षिप्ताऽस्ति । न ज्ञायते अथ किं भविष्यति ! ।" ततः श्रीकालिकाचार्याः कोपाक्रान्ताः कतिपय शिष्यैः सहिताः राजपार्श्वे जग्मुः । सौम्यशीतलन्यायवचनैः प्रोक्तं- "हे राजन् ! एषा साध्वी मम भगिनी, तत्रापि शीलवती, तत्रापि पञ्चमहाव्रतचारिणी, एतस्या वैमनस्यकरणे महाकर्मबन्धो भविष्यति । अपि च अन्योऽपि नगरमध्ये दुष्टमतिः दुःशीलश्च भविष्यति, स तव निवार्यो भविष्यति, परं यदि त्वमेव अन्यायं करिष्यसि तदा तव निवारकः को भविता ? अपि च यत्र नगरे राजैव चौरो अन्यायी च तत्र लोका नगरं मुक्त्या वनमेव भजन्ति । यदुक्तं - " यत्राऽस्ति राजा स्वयमेव चौरो, भाण्डीवहो यत्र पुरोहितश्च । वनं भजध्वं ननु नागरा भो !, यतः शरणात् भयमत्र जातं ॥ १ ॥” इति । पुनः कालिकाचार्यैः प्रोक्तं - "हे राजन् ! अन्तःपुरे बढ्यो रूपवत्यश्चातुर्यकलावत्यो युवत्यो रमणीयाः सन्ति, तासां उपरि संतोषं कुरु, परं माऽनया अस्थिमात्रया मलमलिनगाच्या अतिजीर्णवस्त्रया साध्या समं किं सुखं अनुभविष्यसि ? ततो मुञ्चैनां यथा धर्मशालायां गत्वा एषा संयमं पालयिष्यति ।" एतादृशानि श्रीकालिकाचार्यवचनानि श्रुत्वा गर्दभिल्लो मौनं आघाय, श्रुतमपि अनुतमिव कृत्वा स्थितः समुत्थाय चान्तःपुरे गतः । ततः श्रीकालिकाचार्यैश्चिन्तितं - " अथ कोऽपि नवीनः उपायः क्रियते ।" ततः श्रीकालिकाचार्या उपाश्रयमागत्य सङ्घा सर्वस्वरूपं प्रोकवन्तः । ततः श्रीसन चिन्तितं- “आचार्यवचनं न मानितं, परं असमद्वचनं मानयिष्यति ।" ततः प्रभूतं प्राभृतं लावा, सोऽपि भूपाये गतः । राज्ञा च पृष्टं "कथं भो ! महाजनैः समागतं ?, किं कार्य ।" सचेनोक्तं- "हे राजन् ! त्वं मालवकदेशखामी, तब ईदृशं कुकर्म कर्तुं न युक्तं, यतो राजा पितेव प्रजाः प्रतिपालयति, विशेषतो दर्शनिनां तपखिनां वर्ग, ततो मुञ्च इमां
For Private and Personal Use Only

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628