Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
श्रीकालिकाचार्यः "अंतरा वि य से कप्पई" इति श्रीकल्पसूत्राक्षरदर्शनेन सातवाहनराजाग्रहाच्च पञ्चमीतः चतुर्छा पर्युषणापर्व पवर्तितं । तदशेन च चतुर्मासिक चतुर्दश्यां जातं । अन्यथा आगमोक्तं पञ्चदश्यां आसीत् । तदानीं तेन समस्तसङ्केनापि प्रमाणीकृतं । यत् उक्तं तीर्थोनालिप्रकीर्णके"तेणउ य नवसरहिं, समइकंतेहिं वद्माणाओ । पजोसवणचउत्थी, कालिगमूरिहिं तो ठविया ॥१॥ विसहि दिणेहि कणो. |पंचगहाणीय कप्पठवणा य । नवसयतेणउएहि, वुच्छिवा संघाणाए ॥२॥ सालवाहणेण रचा, संघाएसेण कारिओ भव ।। पजोसवणचउत्थी, चाउम्मासं चउद्दसिए ॥३॥ चउमासपडिक्कमणं, पक्खियदिवसंमि चउविहो संघो। नवसयतेणउपहि, आयरणं त पमाणति ॥ ४॥ पुनरपि स्थानावृत्ती “एवं च कारणेणं अन्जकालगायरिएहिं चउत्थीए । पञ्जोसवण पवत्तियं, समचसंघेण य| अणुमत्रियं । तबसेण य पक्खियाईवि, चउद्दसीए आयरियाणि । अन्नहा आगम-मुत्ताणि पुणिमाए ति ॥" न च तस्मिन् एव वर्षे | सातवाहनजीवनावधि वा तत् पर्युषणापर्व चतुर्थ्या कृतं पश्चात् पुनरपि पञ्चम्यामेव अभवत् इति वाच्यं । "इयाणि कहं च अपवे चउत्थी पञ्जोसचिजई" इति शिष्यपृच्छायां गुरुवचनावसरे एवं च जुगप्पहाणेहिं चउत्थी कारणे पवत्तिया सा चेव अणुमाया सबसाहूर्ण" इति श्रीकालिकाचार्यानन्तरं पश्चात्कालभावि निशीथचूर्णिकारोक्तदशमोद्देशकचूर्णिवचनात् भाद्रपदसुदिचतुर्ध्या एव पश्चात् अपि श्रीपयुषणापर्व अभूत् । तत्परंपरया च साम्प्रतमपि चतुर्थ्या क्रियमाणमस्ति । इति सम्यक् समाधानं ।। अथ श्रीकालिकाचार्याः सुखेन संयम पालयन्तः तत्र तिष्ठन्ति, परं कालवोन शिष्याः प्रमादिनो जाताः । गुरुमिः बहुरिता अपि गलितगाद इव न कियानुष्ठानादिकं कुर्वन्ति । ततः श्रीकालिकाचार्याः शय्यातरायकस्य सवा वाती कथयित्वा शिष्यान् सुप्तान् एव मुक्त्वा खयमेकाकिन एव खर्णपुरे नगरे सागरचन्द्राचार्यस्य निजपौत्रस्य प्रशिष्यस्य | उपाश्रये गत्वा एकादेश मार्गयित्वा तस्थुः । परं न केनाऽपि उपलक्षिताः । प्रभाते सागरचन्द्रेण सभापतो विशेषतो नानारागालापेन मधुर
मात्रयं । तबसेण व पक्खियाईविनय कृतं पश्चात् पुनरपि पञ्चम्यामेव कारणे पवत्तिया सा चैव अणुम
For Private and Personal Use Only

Page Navigation
1 ... 623 624 625 626 627 628