Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 626
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा कल्पसूत्रे ध्वनिना महताऽऽडम्बरेण व्याख्यानं कृत्वा पृष्टं-"अहो वृद्ध ! कथय मया कीदृशं सभारञ्जनं व्याख्यानं कृतं ।" ततः कालिकाचार्यैः प्रोक्तं- ॥२९३॥ Kal"भव्यं कृतं।" ततः सागरचन्द्रेण साहकारेण प्रोक्तं-"अहो वृद्ध! तव कोऽपि सिद्धान्ते यदि सन्देहो भवेत् तदा पृच्छ।" तदा कालिकाचार्यैः प्रोक्तं धर्म श्रद्दधानः अपि तद्र्वोचारणार्थ-"धर्मोऽस्ति किं वा नास्ति" (इति पृष्टं) । तेनोक्तं-"धर्मोऽस्ति ।" कालिकाचार्यैः प्रोक्तं-"धर्मो नास्ति ।" अत्र द्वयोः अपि महान् तर्कवादो जातः। धर्मस्थापनोस्थापनयोः अनेकशो युक्तयः सन्ति, ताः तार्किकैः खयं वाच्याः, मया ग्रन्थगौरखभिया न लिखिताः । [अत्र स्थाने बृहत्खरतरगच्छीयसाधुभिः परस्परं तर्कवादो विधीयते, कृते श्रुते च तस्मिन् वर्षे यावत् परमश्रेयो भवति, इति प्रवर्तमानपरंपरा दृश्यते । तथा कृते वादे श्रीकालिकाचार्यैः सागरचन्द्रो जितः । ततः तेन ज्ञातं-'नाऽयं वृद्धः सामान्यः, किन्तु कोऽपि सातिशयी वर्तते ।' इतश्च पृष्ठतः प्रमादिनः शिष्या दिनोदये सुप्तोत्थिताः खगुरुं अपश्यन्तो विलक्षाः सन्तः परस्परं पृच्छन्ति । तदवसरे शय्यातरश्रावकेणोक-"रे! कुशिष्याः यूयं गुरुशुद्धि अपि न जानीथ ।" तदा अत्याग्रहेण पृष्टेण शय्यातरश्रावकेण प्रोक्तं-"गुरवः सागरचन्द्रपार्थे वर्णपुर्या गताः। ततः सर्वेऽपि शिष्यासंघाटकत्रयं कृत्वा खणपुरं प्रति चलिताः, पथि लोकाः पृच्छन्ति-"क?" श्रीकालिकाचार्यः पृष्ठगा वदन्ति-"अने।" अग्रगा वदन्ति-"पृष्ठे समागच्छन्ति ।" एवं ते तत्र प्राप्ताः । सागरचन्द्रोऽपि गुर्वागमं श्रुत्वा सम्मुखं चलिताः । पृष्टं च*क गुरवः ।।" तैः उक्तं-"ते तु तब पार्थे पूर्व आगताः सन्ति ।" ततो ज्ञात-"हुँ, ते एव ।" ततः सर्वशिष्यैः सागरचन्द्रेण तत्रागत्य वन्दिताः क्षामिताश्च । अत्र सर्वेऽपि सुखेन संयम पालयन्तः तिष्ठन्ति । अथ तदवसरे सौधर्मेन्द्रः श्रीसीमन्घरखामिपाधं गत्वा निगोदविचारान् | श्रुत्वा प्रोवाच-“हे खामिन् ! एतादृशं निगोदविचारं कोऽपि भरतक्षेत्रेऽपि जानाति ! ।" भगवता प्रोक्तं-भरतक्षेत्र प्रतिष्ठानपुरे कालिकाचार्यः ।" ततो इन्द्रो ब्राह्मणरूपं कृत्वा आगत्य पृच्छति स्म-“हे भगवन् ! निगोदविचारं बढ़त ।" गुरुभिः प्रोक्तं-"गोला य असंखिज्जा, al॥२९३॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 624 625 626 627 628