SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit श्रीकालिकाचार्यः "अंतरा वि य से कप्पई" इति श्रीकल्पसूत्राक्षरदर्शनेन सातवाहनराजाग्रहाच्च पञ्चमीतः चतुर्छा पर्युषणापर्व पवर्तितं । तदशेन च चतुर्मासिक चतुर्दश्यां जातं । अन्यथा आगमोक्तं पञ्चदश्यां आसीत् । तदानीं तेन समस्तसङ्केनापि प्रमाणीकृतं । यत् उक्तं तीर्थोनालिप्रकीर्णके"तेणउ य नवसरहिं, समइकंतेहिं वद्माणाओ । पजोसवणचउत्थी, कालिगमूरिहिं तो ठविया ॥१॥ विसहि दिणेहि कणो. |पंचगहाणीय कप्पठवणा य । नवसयतेणउएहि, वुच्छिवा संघाणाए ॥२॥ सालवाहणेण रचा, संघाएसेण कारिओ भव ।। पजोसवणचउत्थी, चाउम्मासं चउद्दसिए ॥३॥ चउमासपडिक्कमणं, पक्खियदिवसंमि चउविहो संघो। नवसयतेणउपहि, आयरणं त पमाणति ॥ ४॥ पुनरपि स्थानावृत्ती “एवं च कारणेणं अन्जकालगायरिएहिं चउत्थीए । पञ्जोसवण पवत्तियं, समचसंघेण य| अणुमत्रियं । तबसेण य पक्खियाईवि, चउद्दसीए आयरियाणि । अन्नहा आगम-मुत्ताणि पुणिमाए ति ॥" न च तस्मिन् एव वर्षे | सातवाहनजीवनावधि वा तत् पर्युषणापर्व चतुर्थ्या कृतं पश्चात् पुनरपि पञ्चम्यामेव अभवत् इति वाच्यं । "इयाणि कहं च अपवे चउत्थी पञ्जोसचिजई" इति शिष्यपृच्छायां गुरुवचनावसरे एवं च जुगप्पहाणेहिं चउत्थी कारणे पवत्तिया सा चेव अणुमाया सबसाहूर्ण" इति श्रीकालिकाचार्यानन्तरं पश्चात्कालभावि निशीथचूर्णिकारोक्तदशमोद्देशकचूर्णिवचनात् भाद्रपदसुदिचतुर्ध्या एव पश्चात् अपि श्रीपयुषणापर्व अभूत् । तत्परंपरया च साम्प्रतमपि चतुर्थ्या क्रियमाणमस्ति । इति सम्यक् समाधानं ।। अथ श्रीकालिकाचार्याः सुखेन संयम पालयन्तः तत्र तिष्ठन्ति, परं कालवोन शिष्याः प्रमादिनो जाताः । गुरुमिः बहुरिता अपि गलितगाद इव न कियानुष्ठानादिकं कुर्वन्ति । ततः श्रीकालिकाचार्याः शय्यातरायकस्य सवा वाती कथयित्वा शिष्यान् सुप्तान् एव मुक्त्वा खयमेकाकिन एव खर्णपुरे नगरे सागरचन्द्राचार्यस्य निजपौत्रस्य प्रशिष्यस्य | उपाश्रये गत्वा एकादेश मार्गयित्वा तस्थुः । परं न केनाऽपि उपलक्षिताः । प्रभाते सागरचन्द्रेण सभापतो विशेषतो नानारागालापेन मधुर मात्रयं । तबसेण व पक्खियाईविनय कृतं पश्चात् पुनरपि पञ्चम्यामेव कारणे पवत्तिया सा चैव अणुम For Private and Personal Use Only
SR No.034110
Book TitleKalpasutra Kalpalati Tika
Original Sutra AuthorBhadrabahuswami
AuthorSamaysundar Gani,
PublisherJinduttasuri Gyanbhandar
Publication Year1939
Total Pages628
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy