Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रे
॥२९॥
चलति, कार्यसिद्धिर्भवति, परं किं कर्तव्यं इति चिन्तया निशि निद्रा न याति, तावत् शासनदेवता प्रकटीभूय प्रोवाच- हे भगवन् ! चिन्ता मा कालिका[क्रियता, एषा चूर्णकुम्पिका गृह्यतां यदुपरि वासः करिष्यते तत् सर्व खर्ण भावि" इति उक्त्वा गता। प्रभाते जाते श्रीसूरिभिः सर्वेऽपि राजानचार्यकथा आहूताः, प्रोक्तं च-"भो कुत्रापि एक इष्टवाहको विलोक्यतां ।" तैः आसन्नस्थाने विलोकयद्भिः दृष्टः, गुरूणां दर्शितश्च । गुरुभिः विद्याबलेन
देवतादत्तचूर्णवासक्षेपप्रक्षेपणेन च सर्वोऽपि इष्टवाहः स्वर्णीकृतः, पश्चात् विभज्य सर्वेषां साखीराज्ञां प्रत्येक वर्णेष्टिका दत्ता । ततो हर्षिताः संजात S संबलबलाः ते प्रयाणढक्कां दत्त्वा मालवकदेशं प्रति प्रचेलुः । अग्रे गच्छद्भिः लाटदेशवामिनी श्रीआचार्यभागिनेयौ बलमित्र-भानुमित्रराजौ अपि
सार्थे गृहीतौ । ततो यावता श्रीकालिकाचार्यसैन्यं मालवकसीग्नि आगतं तावता गर्दभिल्लोऽपि राजा खसैन्यं मेलयित्वा 'प्रयाणढक्कां' दापयित्वा सन्मुख आगत्य पतितः । अथ आदित्यवारे द्वयोः अपि सैन्यं प्रयाणढक्कावादनपूर्वं च सम्मुखं [चटितं] चलितं । तत्र केन प्रकारेण युद्धं जातं तत् श्रूयतांआम्हा साम्हा कटक आव्या चडी, फौजइ फोज अडी बगतरनइ जीनसाल सुभटे पहिन्या तत्काल, माथइ धन्या टोप सुभट चड्या सबल कोप, |पांचे हथियार बांध्या, तीरे तीर सांध्या, अमल पाणि कीधा, भाजणरा सुंस लीधा, घोडे घाली पाखर जाणे आडा आया भाखर, आगइ कीया गज
उपरि फरहरइ धज, दमामे दीधी घाई सूरवीर आया धाई, रणतूर वागइ तेपिणि सिंधू [ मइ ] डारागइ, ठाकुरवपु कारइ वडवडा बापारा विरुद | संभारइ, छूटइ नालिनि पट थोडी विचालि, वहइ गोला लोकल्यइ ओला, छूटइ कुहक बांण कायरांरा पडइ प्राण, काबिली मीर नांखई तीर, | मारइ भालारा बिचाबिच्चि लागइ बगतर भेदीनइ विच्चाविच्चि लागइ खडगारी खडाखडि वागी भडाभडी, गर्द मिल्लरी फोज भागी सबल लीक लागी,
[२० Xहूतउ जे सेनानी तेतउ धुरथी थयो कानी, जे हूंतउ कोटवाल तेतउ नासउ तत्काल, जे हूंतउ फोजदार तिणरइ माथे पडी मार,जे हूंता बागीया
तेपिण भाजिगया अभागिया, जे हूंता सहस्रयोद्धा तेपिणि नासिगया बोधा, जे हुंता मुहता ते नासि घरे पहुता, जे हुंता चउरासीया तीए दाते
For Private and Personal Use Only

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628