Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 614
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रे xसूत्र-नियुक्ति-भाष्य-चूर्णि-वृत्ति-प्रकरणादि खसमय-परसमय-समस्तशास्त्रपारगामी जातः । ततो गुरुभिः योग्यतां ज्ञात्वा आचार्यपदे स्थापितश्च । अथ श्रीकालिकाचार्याः अनेकसाधुपरिवृताः प्रामानुग्राम विहरन्तो भव्यजीवान् प्रतिबोधयन्तो मालवकदेशे श्रीउज्जयिन्यां पुर्या बहिः उद्यानवने ॥२८७॥ समवस्ताः । सर्वेऽपि लोका बन्दनार्थ तत्र यान्ति । धर्म च सदा शृण्वन्ति । सरस्वती साध्वी अपि अनेकसाध्वीपरिवारपरिवृता उज्जयिन्यां श्राविकापाचे उपाश्रयं मार्गयित्वा स्थिताऽस्ति । अथाऽन्यदा सरस्वती साध्यपि निजभ्रातरं कालिकाचार्य वन्दित्वा यावत् निजोपाश्रयं आगच्छति वर्मनि तावत् उज्जयिनीनगरीखामिना गर्दभिल्लेन सा दृष्टा, चिन्तितं च तेन-"एषा का ? एतादृशी सरूपा किं देवी बा ? किं विद्याधरी वा ? अथवा किन्नरी वा ?" इति संदेहेन निजपार्श्ववर्तिसेवकाः पृष्टाः । तैः उक्तं- हे महाराज ! एषा वज्रसिंहराज्ञः पुत्री सरस्वतीनामी कुमारिका सती निजभ्रातृस्नेहातिरेकात् साध्वी जाता ।" ततो गर्दभिल्लेन विचारित-"अहो! अनया तपसा कायः शोषितः, तथापि सुरूपत्वं न याति, यतः-'काली तउही कस्तुरी, थोडी तउही तेजन तूरी । सूकी तउही वेडल सिरी, तुदी तउही मोती सिरी । भागउ तरही वराह, तूटर तउही साह । निबलउ तडही गह, निर्गुण तउही नाह । चूरउ तउही साकर, निबलउ तरही ठाकुर । तपाग्यो तउही कांचण, घस्यउ तउही चंदण | लहुडउ तउही सीह, धुंधलउ तउ दीह । नान्ही तउही नागिणी, निरसी तउही सोहागणी । ततो यदि एतां इतोऽपहृत्य ममाऽन्तःX पुरे मुञ्चामि, मानमज्जनादि सम्यक् उपचरामि, मनोज्ञाहारादिना पोषयामि, तदा मम स्त्रीरलं भविष्यति । एतां विना च मम राज्यश्रीरपि X निष्फला, मम जीवितं च वृथा ज्ञेयं" इत्येवं तां कामग्रहास्तेन गर्दभिल्लेन श्येनेन चटकेव निजसेवकपात् नानाविधं विलपन्ती उत्पाटयित्वा | निजान्तःपुरे क्षिप्ता । विलापस्त्वेवं-“हे बान्धव ! हे सुगुरो ! हे अनेकगुणप्रधान ! हे चतुरबुद्धिनिधान ! हे जिनशासननायक ! हे भव्यजीवसुखदायक! हे जिनशासनशृङ्गार! हे गच्छाधार! हे आगमस्य आकर! हे करुणासागर ! हे श्रातः ! हे श्रीकालिकाचार्य ! गर्दभिल्लेन राज्ञा |२८७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628