Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
भ्रमन्तो दृष्टाः, पृष्टं च-"भो ! किं विलोक्यते !" ते पाहु:-"भो परदेशिन् ! अस्माकं रममाणानां मणिमयकन्दुकः कृषिकायां पतितः, प्रवेष्टुं न शक्यते, बहिःस्थितानां च न निम्सरति । ततो वयं विलक्षीभूताः सन्तः इतस्ततो भ्रमामः ।" आचार्याः प्राहु:-"मो कुमाराः ! गृहात् धनुर्वाणान् आनयत यया कन्दुकं निष्कारय ददामि ।" ततः तैः तथा कृतं । ततः आचार्यः आईछगण-वेष्टन-ज्वलत् तृण क्षेपणपूर्व धनुराकृप्य एकेन बाणेन कन्दुको विद्धः, द्वितीयेन बाणेन प्रथमो बाणो विद्धः, एवं तृतीयेन द्वितीयः, इत्येवं परंपरया विद्धवाणप्रयोगेन कूपकण्ठस्थितैः एव* कन्दुको निष्कास्य कुमाराणां बत्तः । सर्वेऽपि कुमारा हर्षिताः सन्तो विस्मयमादधानाः स्वस्वगृहं गत्वा एवं मोचुः-“हे तात! अद्य एकः कोऽपि | परदेशी परदेशात् कलावान् समेतोऽस्ति, तेनाऽस्मार्क कूपे पतितः कन्दुको निष्कास दचः।" सर्वोऽपि वृत्तान्तः कथितः । ततः तत्रत्य साखीभूपैः | निजपुत्रान् मुक्त्या सादरं खगृहे श्रीकालिकाचार्याः समानीताः । ततः सूरिभिः आशीर्वादो राज्ञे दत्तो यथा-"चिरं जीव, चिरं नन्द, चिरं पालय मेदिनी । चिरमाश्रित्य]तलोकानां, प्रपूरय मनोरथान् ॥१॥" पुनरपि-"पोपमासे निराहारा, बहाद्दाराश्च कार्तिके । चैत्रमासे गुडाहारा, भवन्तु तव शत्रवः ॥ १॥" ततः साखीराजेनापि विद्याकलाचातुर्यचमत्कृतेन अतिघहुमानसन्मानादि दत्त्वा निजपाचँ रक्षिताः ।
विद्यावन्तो हि सर्वत्र पूज्यन्ते, यदुक्तं-"विद्वत्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते x॥१॥" पुनरपि-"विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या
बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥१॥" अपि च विद्यावतां परदेशोऽपि स्वदेशः, यदाह-"कोऽतिमारः समर्धानां, किं दुरे व्यवसायिनां । को विदेशः सुविद्यानां, कः परः प्रियवादिनाम् ॥२॥" अथ श्रीकालिकाचार्याः तत्र तिष्ठन्ति । प्रत्यहं साखीराजस्म समीये यान्ति, नानाविषचेतश्चमकारकारिज्योतिर्निमित्वादिविद्यया राज्ञः चित्रं रजयति ।।
कल्प०४९
For Private and Personal Use Only

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628