Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आरुह्य क्रीडावने जगाम । परं तत् वनं कीदृशमस्ति? | अंब-निम्ब-केलि-कंकेलि-बल्लि-कणवीर-करीर-कुरबक-आमलक-केतकी-केवडा-कोविदार कचनारि कल्हार कउठ कंदूरी कर्मदा किंशुक ककच काकोदुम्बरि कर्कन्धू करञ्ज कपिकच्छू कमल कैरव कुवलय कोकनद कुरुविन्द करणा वरणा अशोक आंबिली अखोड अगर तगर अरडूसउ अर्जुन अखरोट एरंड उंबर अरणी साग नाग पुन्नाग नारिंग पाडल पारिजात जांबू निंबू जंभीरी नालेरी फोग खेजडा वणखडा ताल तमाल सदाफल नागरवेलि वालउवेउलि जाइ जूही दमणउ मरूयउ मोगरउ मचकुंद चांपउ प्रमुखनानाविधवृक्षावलीविराजितं । तलिन् बने बहुबेलां अश्ववाहनिकां कृत्वा, श्रमातुरः सन् कुमारः सपरिवारः सहकारतरोः छायायां तुरङ्गमात् उत्तीर्य विशश्राम । तस्मिन् प्रस्ताचे तत्र वने अनेकसाधुपरिवारवृत्ताः श्रीगुणाकरसूरयो यथार्थनामानः समवसृताः सन्ति । परं ते कीदृशाः सन्ति ? । पडिरूवो तेयस्सिणो जुगप्पहाणागमो महुरखको गंभीरो थीइमंतो उवएसपरो अपरिस्साविणो सोमपइगणो । संगहसीलो अभिग्गहमहणो अविकत्थणो अचवलो पसंतहियया खंतिजुया मद्दवजुया अज्जवजुया मुत्तिजुया तवस्सिणो ॥ संजमपालगा सच्चजुया सोयजुया अकिंचणा बंभचेरवासिणो अणिच्चाइदुबालसभावणाभावगा एवं ३६ षट्त्रिंशत्सूरिगुणैः शोभमानाः । पुनः कीदृशास्ते है। जियकोहा जियमाणा जियमाया जियलोहा जियपरीसहा जियभया जियनिद्दा जियविगहा संसारपारगामिणो परमसंबिम्गा संसारभवउबिगा सुयसायरा करुणानिहिणो सबजीवसुहेसिणो दीहदंसिणो कुक्खिसंबला संपुष्णसुयबला निम्ममा निब्भमा निरहंकारा निश्चिकारा मिच्छित्ततिमिरनासगा निवजवासगा समत्तरयणदायगा गच्छनायगा किं बहुना सर्वसाधुगुणसम्पूर्णाः । तेषां मेघगर्जीतगम्भीरख्याख्यानध्वनि श्रुत्वा कुमारः केकीव हर्षितः सञ्जातविस्मयः "अहो ! कः ईदृक् मधुरध्वनिना धर्ममाख्याति !, तत्र गत्वा श्रूयते तदा चारु ।" सतो जातविवेकातिरेकः समुत्थाय तत्र गत्वा सूरिगुरुं विनयेन नत्वा उचितस्थाने समुपविष्टः । राजपुत्रा विनयं कुर्वन्त्येव, यतः उक्त-"विनयं राजपुत्रेभ्यः, पण्डितेभ्यः सुभाषितं । अनृतं धूत
For Private and Personal Use Only

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628