Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 609
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यति । परं स राजा कीशोऽस्ति ? । शूरवीरविक्रान्तप्रतापीक-साहसिक-अनेकदेशनायक-न्यायसत्याख्यावक-अमोघसायक-पुरोधासमानपायक | सौम्यमूर्ति-देदीप्यमानम्फूनि-अखण्डप्रताप-अमृतसममधुरालाप-साक्षात्कन्दपावतार-याचकजनाधार-दुष्टनिग्राहक-शिष्टजनप्रतिपालक-न्यायनीतिप्रधा-| |न-सर्वगुणनिधान-सेवकजनवत्सल-हारविराजमानवक्षःस्थल-परनारीसहोदर-रूपपुरंदर-परदुःखभंजन-सबलशत्रुगंजन-वाचकाछनिकलंक-निराकृतातकगौरवर्ण-लवकर्ण-प्रलम्बभुजादण्ड-मौदाज्ञाचण्ड-उपराठीरोमराय-सुवर्णवर्णकाय-पातलओ कडिनउ लांक, नहीं कोई बांक, हृदये श्रीवत्सअत्यंतखच्छ पायपद्म सौभाग्यसम-हस्तिचक्र साक्षात् शक्र एवंविधो राजा वज्रसिंहः । अथ तस्य राज्ञः सुरसुन्दरी इति नामी पट्टराजी वर्तते ।। परं सा कीहशी अस्ति ? । सर्व अतेउरमांहि प्रधान, सर्वगुणनिधान, भर्तारनी भक्त, धर्मनह विषट् रक्त, राजानइ प्रेमपात्र, सुंदरगात्र शीलगुणअविभूषित सर्वथा अदूषित, कमलनेत्र पुण्यक्षेत्र जेहनी मीठी वाणी सगली जाणी रूपवतमाहे वखाणी घणु स्यु इंद्राणी पिणि जे आगइ आणइ पाणी, वली जेहनइ अनेक अंगो लगू दासीन ऊपरि वारवर्तइ छद, कुण कुण कस्तूरी १ कपूरी २ जवाधि ३ मलयागिरी ५ लीलावती ५ पद्मावती ६ चन्द्रावती ७ चंद्राउलि ८ चांपू ९ सांपू १० सरस्वति ११ गोमति १२ गंगाधरी १३ दीवाधरी १४ रामगिरी (१५ हंसली १६ वगुली १७ हरिबोली १८ प्रमुखाः । अथ तस्या सुरसुन्दर्याः शुभस्वमसूचित: कालकुमारः पुत्रो जातः, सरस्वतीनानी एका पुत्री च । परं स कुमारः कीदृशोऽस्ति ? । महारूपवान् सर्वपुरुषलक्षणशोभितः सर्वजनवल्लभो विशेपत्तो मातापित्रोः जीवत्प्राणी महासौभाग्यवान् मातृपितृभिः पाल्यमानः चन्द्रकलेव वर्धमानो अष्टवार्षिको जातः । तस्मिन् समये मातापितृभ्यां विचारित-"माता वैरी पिता शत्रुालो येन न पाठितः। न शोभते सभामध्ये, हंसमध्ये बको यथा ॥१॥" पुनरपि "पुत्रोऽतिमृखों विधवा व कन्या, शठंच मित्रं चपलं कलत्रं । विलासकाले च दरिद्रता च, विनाग्निना पञ्च दहन्ति देहं ॥२॥" पुनरपि ज्ञानेन विना मानवः पशुरेव, यतः-1 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628