________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रे
॥ २८४ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सं० ९९३ वर्षे श्रीविक्रमसंवत्सराच सं० ५२३ वर्षे जातः, येन श्रीचीरवाक्यात् पर्युषणापर्व भाद्रपदसुदिपञ्चमीतः चतुर्थ्यामानीतं ॥ ३ ॥ एवं श्रीकालिकाचार्याः त्रयः पृथक् पृथक् जाता, परं नामसादृश्यात् द्वयोः अत्रे तयोः कालिकाचार्ययोः एकीभूतैव संलग्ना कथा कथ्यते । अतो अत्र पूर्व गर्दभिल्लोच्छेदक —— श्रीकालिकाचार्यसम्बन्धः कथ्यते—
अस्मिन् जंबूद्वीपे भरतक्षेत्रे धारावासं नाम नगरं अभूत् । परं तत् नगरं कीदृशं अस्ति । यस्मिन् नगरे अङ्गदेश - वङ्गदेश- तिलङ्गदेश-कलिङ्ग| देश- वराङ्गदेश-प्रयागदेश-सुयागदेश- मुरण्डदेश- पुलिन्ददेश - सुरेन्द्र देश- समुद्रदेश-चित्रकूटदेश - छाटदेश-घाटदेश- नाटदेश- विराटदेश-केलिवाटदेशभाटदेश-वाटदेश- कुण्टदेश-चुंटदेश - घोडादेश-घाटदेश- मेदपाटदेश-मगधदेश सोरठदेश- कच्छदेश-गुर्जरदेश -मालवदेश-काश्मीरदेश-काबलिदेशभुरंत देश बदकसांनदेश- बंगालदेश- कोंकण देश-पंचभर्तृदेश- श्रीराज्यदेश-परतकालदेश-हबसीदेश-फिरङ्गीदेश- पठाणदेश - जलमानसदेश- मरुस्थलदेशपंचालदेश-सिन्धुदेश-दक्षिणदेश-पूर्वदेश-पश्चिमदेश-उत्तरदेश ( ५२ ) प्रमुखनानादेशवास्तव्यव्यवहारिणो विविधवस्तुक्रयाणकानि लात्वा आगत्य च व्यापारं कुर्वन्ति । पुनरिदं नगरं अष्टाविंशत् ( २८ ) वकारै: शोभितं वर्तते । ते चामी - " वापी १ व २ बिहार ३ वर्ण ४ वनिता ५ बाग्मी ६ चनं ७ वाटिका ८ वैद्य ९ ब्राह्मण १० वैश्य ११ वादि १२ विबुध १३ वेश्या १४ वणिक् १५ वाहिनी १६ विद्या १७ वीर १८ विवेक १९ वित्त २० विनयो २१ वाचंयमः २२ वल्लिकाः २३ वस्त्रं २४ वारण २५ बाजि २६ बेसर २७ वरं २८ चैभिः पुरं शोभितं ॥ १ ॥” पुनः यस्मिन् नगरे एवंविधा स्थिति:- "यस्यां देवगृहेषु दण्डपटना १ नेहक्षयो दीपकेप्वन्तजङ्गुलिकालयं द्विरसना खङ्गेषु मुष्टिर्यथा ३ । वादस्तर्कविचारणातु ४ विपणिश्रेणीषु मानस्थितिः ५, बन्धः कुन्तलवलरीषु ६ सततं लोकेषु नो दृश्यते ॥ १ ॥ इत्यादिऋद्धिसमृद्धिसहितं सुरलोकसदृशं ( नगरं ) ज्ञेयं ॥ अथ तस्मिन् धारावासानामनगरे वज्रसिंहनामा राजा राज्यं प्रतिपाल
For Private and Personal Use Only
कालिकाचार्यकथा
॥ २८४ ॥