Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृत्वा तदनुकम्पां तां, मया कल्पलता कृता । सुगमा तत एतस्यां, एकस्यामेव कथ्यताम् ॥ १६॥ लूणकर्णसरे ग्रामे, प्रारब्धा कर्तुमादरात् । वर्षमध्ये कृता पूर्णा, मया चैषा रिणीपुरे ॥ १७ ॥ राज्ये श्रीजिनराजरिसुगुरोर्बुद्ध्या जितः स्वर्गुरो,-र्यभाग्यं मुवि लोकविस्मयकरं सौभाग्यमत्यद्भुतम् । कीर्तिस्तु प्रसरीसरीति जगति प्रौढप्रतापोदया-दा[ताज्ञात्युनतमा कृपातनुभृतां दारित्र्यदुःखापहा ॥१८॥ श्रीमद्भानवहे च पुण्डरगिरौ श्रीमेडतायां पुनः, श्रीपल्लीनगरे च लोद्रनगरे प्रौदा प्रतिष्ठा कृता। द्रव्यं भूरितरं व्ययीकृतमहो श्राद्धर्महत्युत्सवे, राजन्ते जिनराजसूरिगुरवस्ते साम्प्रतं भूतले ॥१९॥ युवराजे जिनसागर-सरिवरे विजयिनि प्रकृतिसौम्ये । यत्सौभाग्ययशोभि-धवलीकृतभूतलं भाति ॥२०॥ तद्गुरूणां प्रसादेन, मपा कल्पलता कृता । कल्पसूत्रमिदं यावत् , तावत् नन्दतु साऽपि हि ॥ २१ ॥
सर्वग्रन्था ७७००॥ श्रीः॥
। इति श्रीसमयसुन्दरोपाध्यायविरचिता कल्पलतानाम्नी कल्पसूत्रटीका संपूर्णा ॥
कल्प०४८
For Private and Personal Use Only

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628