Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 597
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता व्या०९ ॥२७९॥ करणार्थ वा यावत् चत्वारि पञ्च वा योजनानि गत्वा प्रतिनिवर्तेत, तत्प्राप्तौ तदैव व्याधुव्येत, नतु यत्र- सप्तलब्धं तत्रैव वसेत, स्वस्थान प्राप्तुं अक्षमश्चेत् तदा अन्तरापि वसेत्, न तु तत्रैव वसेत् । एवं हि वीर्याचारो हि विंशत्यष्टाआराधितो भवति । यत्र दिने वर्षाकल्पादि लब्धं तद्दिनरात्रि तत्रैव न अतिक्रमेत् । यस्यां वेलायां लब्धं विंशत्यौ तस्यामेव वेलायां ततो निर्गत्य बहिः तिष्ठेत् , कारणे तु तादृशि तत्रापि वसेत् इति हृदयं ॥ इति सप्तविंशति सामाचार्यों तमा सामाचारी ॥२७॥ अथ सामाचारीपालनस्य फलरूपां अष्टाविंशतितमसामाचारी प्राहइच्चेइयं संवच्छरिअं थेरकप्पं अहासुत्तं अहाकप्पं अहामग्गं अहातचं सम्मं काएण फासित्ता पालित्ता सोभित्ता तीरित्ता किहिता आराहिता आणाए अणुपालित्ता अत्थेगइआ समणा निग्गंथा तेणेव भवम्गहणेणं सिझंति वुझंति मुञ्चति परिनिवाइंति सबदुक्खाणमंतं करिति, अत्थेगइया दुच्चेणं भवग्गहणेणं सिझति बुझंति मुच्चंति परिनिवाइंति सबदुक्खाणमंतं १२७९॥ करिति, अस्थगइया तच्चेणं भवग्गहणेणं सिझंति बुझंति मुच्चंति परिनिवाइंति सवदुक्खाणमंतं करिति, सत्तट्ट भवग्गहणाई पुण नाइकमंति ॥ ६३ ॥ (२८) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628