Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कारणं भर्दन ! ? तत्र आचार्य आह - "ओसनेणं त्ति" प्रायेण श्रमणा भगवन्तो वर्षासु तपः संप्रयुक्ताः भवन्ति प्रायश्चित्तवहनार्थं संयमार्थं स्निग्धकाले मोहजयार्थं वा पछादितपश्चारिणो भवन्ति । ते च तपखिनो दुर्बलाः तपसैव कृशाङ्गाः अत एव क्लान्ताः सन्तो मूच्छे [ये]युः वा प्रपतेयुर्वा । तत्र मूर्च्छा-इन्द्रियमनोवैकल्यं । प्रपतनं दौर्वल्पात् प्रस्वत्यभूमौ पतनं । तामेव दिशं अनुदिशं वा श्रमणा भगवन्तः प्रतिजाग्रति प्रतिचरन्ति गवेषयन्ति । अयं भावार्थ:- भक्ताद्यर्थं ग्रामादी यस्यां दिशि विदिशि वा गच्छेयुः तां गुर्वादिभ्यः कथयित्वा गच्छन्ति, येन तेषां तत्र गतानां तपःक्कुमादिसूच्छितानां प्रपतितानां वा पाश्चात्याः साधवः तस्यां दिशि विदिशि या अभ्येत्य सारां कुर्वन्ति । अकथयित्वा अनुगनानां दिगपरिज्ञानात् कथं ते सारां कुर्युः ॥ इति षडविंशतितमा सामाचारी ॥ २६ ॥
अथ ग्लानादिकार्ये गत्वा पुनरागमनाधिकाररूपां सप्तविंशतितमसामाचारी आह
वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा गिलाणहेउं जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए अंतराऽवि से कप्पड़ वत्थए, नो से कप्पड़ तं स्यणि तत्थेव उवायणावित्तए ॥ ६२ ॥ ( (२७) व्याख्या-“वासावासं” वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च वर्षाकल्पौषधवैद्याद्यर्थ ग्लानसारा
For Private and Personal Use Only

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628