________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ९
॥ २७८ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रतिदिनं प्रतिलेखितं प्रत्यवेक्षन्ते, मा कोऽपि तत्र स्थास्यति, ममत्वं वा करिष्यतीति, तृतीयदिवसे पादप्रोञ्छनकेन प्रमार्जयन्ति, अत उक्तं "वेडविया पडिलेह त्ति" दृश्यते, तत्रापि प्रतिलेखना- प्रमार्जनयोः ऐक्यविवक्षया स एवार्थः । अत्रेदं रहस्यं - उपाश्रयाः त्रयः प्रोक्ताः, तत्र एक उपभुज्यमानः । कोऽर्थः । यत्र साधवः स्थिताः सन्ति १, द्वौ उपाश्रयो अन्यौ तौ प्रतिदिनं दृशा बिलोकनीयौ । तृतीयदिने तु प्रमार्जनीयौ, तेषां नाम सूत्रमध्ये नास्ति, सूत्रमध्ये तु तेषां क्रिया प्रोक्ताऽस्ति ॥ इति पञ्चविंशतितमा सामाचारी ॥ २५ ॥
For Private and Personal Use Only
FOX-B
पविशति
तमा
सामाचारी
अथ गोचरचर्यादिगमने दिगज्ञापनाधिकाररूपां षड्विंशतितमां सामाचारी आह
वासावासं पज्जोसत्रियाणं निग्गंथाण वा निग्गंधीण वा कप्पइ अण्णयरिं दिसिं वा अणुदिसिं वा अवगिज्झिय भत्तपाणं गवेसित्तए । से किमाहु भंते! ?, उस्सण्णं समणा भगवंतो वासासु तवसंपत्ता भवति, तवस्सी दुब्बले किलंते मुच्छिज वा पवडिज वा, तमेव दिसं वा
अणुदिसं वा समणा भगवंतो पडिजागरंति ॥ ६१ ॥ (२६)
व्याख्या - "वासावास" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च अन्यतमां दिशं पूर्वादिकां अनु- २॥ २७८ ॥ दिशं विदिशं आग्नेय्यादिकां अवगृह्य- अवगृह्य उद्दिश्य उद्दिश्य अहं अमुकां दिशं अनुदिशं वा यास्यामि इति, अन्यसाधुभ्यः कथयित्वा वा भक्तपानं गवेषयितुं विहर्तुं कल्पते । " से किमाहु भंते त्ति" । किमत्र