Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 579
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पलता च्या०९ ॥२७॥ ज्ञाप्या इति वाचं लात्वा चौरैः मुक्तः स्वस्थाने गतः। सर्व मातृपितृप्रमुखं सांसारिकवर्ग बन्दाप्य, पुनः तयैव मनोगुल्याजन्यया सार्ध चलितः सन् तस्मिन् स्थाने प्राप्तः, तदा ते एव चौरा उत्थिताः, तैः जनन्यादि सर्वेऽपि मुषिताःदिदृष्टान्ताः सर्व गृहीतं । तदा चौरैः उक्तं-"एष स एव साधुः य आत्मभिः जन्याज्ञापनविषये वारितोऽभूत्" इति तेषां वचनं जनन्या श्रुतं । तस्या हृदये महादुःखं लग्नं-अनेन साधुना पुत्रेणाऽपि चौरा ज्ञाताः, परं अस्माकं अग्रे न ज्ञापितं, तेन अहं अस्योपरि खोदरे क्षुरिकां प्रक्षिप्य मरिष्यामि" इति । चौरैः ज्ञातं-"अस्य साधोः एषा जननी, धन्योऽयं साधुः येन जनन्या अपि न ज्ञापितं ।” ततो यत् धनादिकं चौरैः लुण्टितं आसीत् । तत् सर्व प्रत्यर्पितं । तदनु जनन्याः जन्यायाश्च सर्वेषां प्रमोदो जातः॥२॥ कायगुप्तौ अरहन्नकसाधुर्यथा-अरहन्नकसाधुः विहारं कुर्वन् कापि स्थाने वाहलकं [नाला] प्राप्य विचारितवान्-"नीरमध्ये पादक्षेपदाने मम अप्कायविराधना भविष्यति" तेन कुर्दयित्वा द्वितीयतटे पतितः। आज्ञाभङ्गात् देवतया पादच्छेदः कृतः, पश्चात् देवतया शिक्षा दत्ता-"पानीयमध्ये गम्यते, परं एवं न कर्तव्यं" इति शिक्षा दत्त्वा पादः सज्जीकृतः ॥ ३ ॥ इति गुप्तित्रयदृष्टान्ताः ॥ | तथा अस्मिन् श्रीपर्युषणापर्वणि समागते महावैरमपि त्याज्यं, विरोधे जाते क्षामगायां कृतायां एवं प्रति- ॥२७॥ क्रमणं शुध्यति अन्यथा न । अन्नार्थ उदायनदृष्टान्तः, तथाहि चम्पायां नगयां कुमारनन्दिनामा एकः स्वर्णकारो वसति । परं स कीदृशः? । आजन्मस्त्रीलोलुपः, तेन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628