Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता
व्या० ९
॥ २६९ ॥
XXX000
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोऽपि ईर्यासमितिपालकः ।" ततो देवेन परीक्षार्थं आगत्य गजरूपं कृत्वा शुण्डादण्डेन आकाशे उल्लालितः । अधश्च सूक्ष्ममण्डूक्यः पृथिव्यां विकुर्विताः, तेन अधः पतता चिन्तितं- "भम मरणभयं नास्ति परं अहो ! सूक्ष्ममण्डूकी जीवविराधना भविष्यति” इति चिन्तयन् तुष्टेन देवेन क्षामितः ॥ १ ॥
भाषासमिती सङ्गतः - साधुः स शत्रुरुद्धात् नगरात् निर्गतः, वैरिभिः पृष्ठं- “भो ! नगरमध्ये सैन्यस्य बलाबलं कीदृशं ? ।” तदा साधुः प्राह
"बहुं सुणेहिं कन्नेहिं, बहुं अच्छीहिं पिच्छई । न य दिहं सुयं सवं, भिक्खू अक्खाउ मरहई ॥ १ ॥” एवं पुनः पुनः वक्ति परं भाषां न भनक्ति, तदा पाठग्रहिल इति कृत्वा मुक्तः ॥ २ ॥
एषणासमितौ नन्दिषेण- वृत्तान्तः- वसुदेवजीवः पूर्वभवे नन्दिषेणो, ग्लानवैयावृत्त्यभिग्रही षष्ठकर्ता, इन्द्रप्रशंसायां देवेन अतीसारिसाधुविकुर्वणां कृत्वा तन्निमित्तं पानीयार्थं विहरणगमने जलस्य अशुद्धताकरणं देवस्य असावधानत्वे जलविहरणं ग्लानसाधुस्कन्धारोपणं अशुचिना वरण्टनं देवस्तुत्यादिकरणं च प्रसिद्धं ॥ ३ ॥
For Private and Personal Use Only
ईर्यादिसमितिदृष्टान्ताः
आदानादौ प्रतिलेखनाकरणे सोमिलः साधुः यथा काऽपि सन्ध्यायां विहारकरणे साधुभिः गुरुवचनेन सकाले प्रतिलेखनाः कृताः स्थितौ च । पुनः काले प्रतिलेखनाः कृताः । गुरुभिः प्रोक्तं- "भो सोमिल ! त्वमपि ॥ २६९ ॥ प्रतिलेखनां कुरु ।" तेन प्रोक्तं पुनः - "प्रतिलेखना किमर्थं क्रियते ? मध्ये किं सर्पाः उत्पन्नाः सन्ति १ ।” इति उल्लुण्ठवचनं भाषितं । तेन प्रभाते प्रतिलेखनासमये शिक्किकामध्यात् अकस्मात् देवेन सर्पान् निष्कास्य

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628