________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
REAKIKeXXXXXXX
पुण्णभद्द ७ थूलभद्द ८ उलुमई १ जम्बू १० दीहभद्द ११ पंडुभद्द १२ जाताः स्थचिरा एकोनविंशतिः १९ पुनः श्रीसंभूतिविजयस्य सप्त अन्तेबासिन्यः सान्यो जाता। जक्खा १ जक्खदिन्ना २ भूआ ३ भूयदिन्ना ४ सेणा ५, सेणास्थाने बहुषु आदर्शपु एणा दृश्यते, वेणा ६ रेणा ७ च एताः स्थूलभद्रस्य भगिन्यः।
थेरस्स णं अजथूलभद्दस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, | तं जहा-थेरे अजमहागिरी एलावच्चसगुत्ते १, थेरे अजसुहत्थी वासिद्धसगुत्ते २, थेरस्स णं | अजमहागिरिस्स एलावञ्चसगुत्तस्स इमे अट्ठ थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तं A जहा-थेरे उत्तरे १, थेरे वलिस्सहे २ थेरे धणढे ३, थेरे सिरिये ४, थेरे कोडिन्ने ५, थेरे नागे
६, थेरे नागमित्ते ७, थेरे छल्लूए रोहगुत्ते कोसियगुत्तेणं ८, थेरेहिंतो णं छलूएहितो रोहगुत्तेहिंतो कोसियगुत्तेहिंतो तत्थ णं तेरासिया निग्गया। व्याख्या-स्थूलभद्रस्य द्वौ शिष्यो-आर्यमहागिरिः१ सुहस्ती २ एचं स्थविराः एकविंशतिः २१, श्रीआर्यमहागिरेः अष्टौ शिष्याः-उत्तर १ वलिस्सह २ घणड्ड ३ सिरिड्ड ४ कोडिन्न ५ नागे ६ नागमित्त ७ छलूयरोहगुत्त८, एवं स्थविरा एकोनत्रिंशत् २९ । अत्र छलूयरोहगुप्ततः त्रैराशिकमतं निर्गतं कथं ?, सत्रोच्यते
Fer Private and Personal Use Only