________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०८
विस्तरस विरावली
॥२२८॥
अहावच्चा अभिण्णाया हुत्था, तं जहा-नंदणभदु १ [उप] वनंदण-भद्दे २ तह तीसभद्दे ३ जसभद्दे ४ । थेरे य सुमणभद्दे ५, मणिभद्दे ६, पुण्णभद्दे ७ य ॥१॥ थेरे अ थूलभद्दे ८, उज्जुमई ९, जंबुनामधिजे १०, य । थेरे अदीहभद्दे ११, थेरे तह पंडभद्दे १२ य॥२॥ थेरस्स णं अज्ज संभूअविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चाओ अभिण्णायाओ हुत्था, तं जहा-जक्खा १ य जक्खदिण्णा २ भूया ३ तह चेव भूयदिण्णा य ४ । सेणा ५ वेणा ६ रेणा ७, भइणीओ थूलभद्दस्स ॥१॥ अथ विस्तरस्थविरावल्या विवरणं क्रियते तत्र श्रीयशोभद्रसूरितः कतिस्थविराः १ कतिगणाः २ कतिशाखाः ३ कतिकुलानि जज्ञिरे?, तत् सर्व सूत्रपाठानुसारेण कथ्यते-यशोभद्रः स्थविरः, तस्य द्वौ शिष्योभद्रबाहुः १ संभूतिविजयः २ जाताः स्थविराः। श्रीभद्रयाहुस्वामिनः चत्वारः शिष्याः-गोदासो १ऽग्निदत्तो २ यज्ञदत्तः३ सोमदत्त ४श्च स्थविराः गोदासतो गोदासनामगणो गणः निर्गतः १ गोदासगणस्य चतस्रः शाखा निर्गताः-तामलित्तिआ १ कोडीवरिसिआ२ पांडवणिआ ३ दासकब्बडिआ ४ शाखाः४। संभूतिविजयस्य द्वादश शिष्या जाता:-नंदणभद्द १ उपनंदनभद्द २ तीसभद्द ३ जसभद्द ४ सुमणभद्द ५ मणिभद्द
॥२२८॥
For Private and Personal Use Only