________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तं जहा-हारियमालागारी १, संकासीआ २, गवेधुया ३, वज्जनागरी ४, से तं साहाओ, से किं तं कुलाई?, कुलाई एवमाहिजति, तं जहा-पदमित्थ वस्थलिजं १, बीयं पुण पीइधम्मि २ होइ । तइ पुण हालिज ३ चउत्थयं प्रसमित्तिजं ॥१॥ पंचमगं मालिजं ५, छद्रं पुण अजवेडयं ६ होइ। सत्तमयं कण्हसहं ७, सत्त कुला चारणगणस्स ॥२॥ व्याख्या-रोहणस्थविरात् उद्देहनामगणो निर्गतः, एवं गणाः त्रयः ३ उद्देहगणस्य चतस्रः शाखा जाता:उदंबरिजिया १ मासपुरिया २ मइपत्तिया ३ पुन्नपत्तिया ४ एवं शाखा द्वादश १२॥ पुनः उद्देहगणात् षट् कुलानि जातानि । नागभूयं १ सोमभूइअं २ उल्लगच्छं ३ हत्थलिज ४ नंदिज ५ पारिहासयं ६ एवं कुलानि षट् ६। श्रीगुत्तिस्थाविरात् चारणनामा गणो निर्गतः । एवं गणाः चत्वारः ४ चारणगणात् चतस्रः शाखा निर्गता:-हारियमालागारी १ संकासिआ २ गवेधुया ३ वजनागरी ४ एवं शाखाः षोडश १६, पुनः चारणगणात् सप्त कुलानि जातानि-वस्थलिज १ पीइधम्मियं २ हालिज ३ पूसमित्तिजं ४, मालिज्जं ५ अजवेडयं ६ कण्हसहं ७ एवं कुलानि ससदश १७।
थेरेहितो भद्दजसेहितो भारदायसगुत्तेहिंतो इत्थ णं उडुवाडियगणे नामं गणे निग्गए, तस्स
For Private and Personal Use Only