Book Title: Kalpasutra Kalpalati Tika
Author(s): Bhadrabahuswami, Samaysundar Gani,
Publisher: Jinduttasuri Gyanbhandar

View full book text
Previous | Next

Page 568
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-"वासावास" वर्षाकाले स्थितानां निर्ग्रन्थानां निर्ग्रन्थीनां च अनभिगृहीतशय्यासनकेन भवितुं न कल्पतेन युक्तं, न अभिगृहीतानि शय्यासनानि येन सः अनभिगृहीतशय्यासनः, अनभिग्रहीतशसय्यासन एवं अनभिगृहीतशय्यासनिक, "स्वार्थ इकः” तेन यतो वर्षासु साधुना मणिकुहिमेऽपि पीटफल कानि अभिग्रहवता एव भाव्यं इत्यर्थः । अन्यथा शीतलायां भूमौ शयने आसने च कुन्ध्वादिप्राणविराधना अजीर्णादिदोषाः स्युः। एतच कर्मणां दोषाणां वा आदान-उपादानकारणं-एतत् किं अनभिगृहीतशय्यासनिकत्वं अथवा अभिग्रहो-निश्चयः? स्वपरिगृहीतमेव शय्यासनं मया भोक्तव्यं न अन्यपरिगृहीतं, न अभिग्रहो अनभिग्रहः । आदानत्वमेव द्रढयति-"अणभिग्गहि"त्यादि । सुगम, यत् एवंविधस्य साधोः संयमो दुराराध्यो-दुष्प्रतिपाल्यो भवति । किंविशिष्टस्य साधोः। “अणुच्चाकुइअस्स" अनुचाकुचिकस्य "कुचपरिस्पन्दे" अकुचोऽपरिस्पन्दो-निश्चलो यस्य कम्बिका न चलन्ति, अदृद्धबन्धने हि सङ्घर्षात् मत्कुणकुन्ध्वादिवघः स्यात्, उच्चा हस्तादि यावत् येन पिपीलिकादिवधो न स्यात्, सादिः वा न दशेच । उचा चासौ अकुचा च उच्चाकुचा कम्बादिमयी शय्या, सा विद्यते यस्याऽसौ उच्चाकुचिका, न उचाकुचिकः अनुचाकुचिकानीचः सपरिस्पन्दशय्यासनः तस्य । पुनः किं विशिष्टस्य साधो? । “अणट्ठाबंधिस्स" अनर्थयन्धिनः, पक्षमध्ये अनर्थक निष्मयोजनं एकवारोपरि द्वौ त्रीश्चतुरो वारान् कम्बासु बन्धान ददाति चतुरुपरि बहूनि वा अडकानि बध्नाति, तथा च स्वाध्यायपलिमन्धादयो दोषा भवन्ति, यदि च एकाङ्गिक चम्पकादिपढ़ लभ्यते तदा कल्प०४५ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628