________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
ऋचासौ हुताशनश्च अग्निः तद्वत्तेजसा ज्ञानरूपेण तपस्तेजसा वा ज्वलन् दीप्यमानः। अत्र च "इमेसिं पयाणं Xप्रकारान्तकल्पलता दुन्निसंघयणि गाहाओं” इति वाक्यपूर्विके द्वे गाथे कचित् आदर्श दृश्यते
| रेण भगवव्या०५ "कंसे संखे जीवे, गगणे वाऊ य सरयसलिले अ । पुखरपत्ते कुम्मे, विहगे खग्गे य भारंडे ॥१॥ ISTणोत्कीर्तन
कुंजर वसहे सीहे, नगराया चेव सागरमखोहे । चंदे सूरे कणगे, वसुंधरा चेव इयवहे ॥२॥” इत्यादि । पुनः श्रीभगवद्गुणोत्कीर्तनं प्रकारान्तरेणाहनत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे, से अ पडिबंधे चउबिहे पन्नते, तं जहा-दवओ खित्तओ कालओ भावओ, दव्वओ णं सचित्ताचित्तमीसेस दवेस, खित्तओ णं गामे वा नगरे वा अरण्णे चा खित्ते वा खले वा घरे वा अंगणे वा नहे वा, कालओ णं समए वा आवलिआए वा आणपाणुए वा थोवे वा खणे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उउए वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकालसंजोए, भावओ णं कोहे वा माणे
।१३६॥ वा मायाए वा लोभे वा भए वा हासे वा पिजे वा दोसे वा कलहे वा अब्भक्खाणे वा पेसुन्ने वा परपरिवाए वा अरइरई(ए) वा मायामोसे वा मिच्छादसणसल्ले वा, (६००) तस्स णं
OXX
Fer Private and Personal Use Only