________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( अथ अष्टमं व्याख्यानम्॥
अथ अष्टमं व्याख्यानं प्रारभ्यते । तत्र पूर्व प्रथमवाचनायां श्रीपञ्चपरमेष्ठिनमस्कारो व्याख्यातः । पुनः श्रीमहावीरदेवाधिदेवस्य संक्षेपवाचनया षट्कल्याणकानि व्याख्यातानिरा द्वितीयवाचनायां च श्रीमहावीरदेवस्य च्यवनकल्याणकं गर्भापहारकल्याणकं च व्याख्यातं २ तृतीयवाचनया च चतुर्दशखमा व्याख्याताः ३। चतुर्थवाचनया च श्रीमहावीरदेवस्य जन्मकल्याणकं व्याख्यातं ४॥ पञ्चमवाचनया च श्रीमहावीरदेवस्य दीक्षा १ ज्ञान २ निर्वाण ३ कल्याणकत्रयं व्याख्यातं ५। षष्ठवाचनया च श्रीपार्श्वनाथ-श्रीनेमिनाथार्थङ्करयोः पञ्चकल्याणकानि व्याख्यातानि ६ सप्तमवाचनायां च अन्तरकाल: श्रीऋषभदेवस्य पञ्चकल्याणकानि व्याख्यातानि ७॥
अथ अष्टमवाचनया स्थविरावली व्याख्यास्यते, तत्राहतेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हत्था
For Private and Personal Use Only