Book Title: Jain Katha Sangraha Part 02
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
विना नास्ति कश्चित् ||३|| ततः सर्वेषु लोकेषु यथास्थानं समुपविष्टेषु गुरुभिर्देशना प्रारब्धा, यथाआर्यदेशकुलरूपबलायु-र्बुद्धिबंधुरमवाप्य नरत्वं ॥ धर्मकर्म न करोति जडो यः । पोतमुज्झति पयोधिगतः सः ॥१॥ यः प्राप्य दुःप्राप्यमिदं नरत्वं । धर्मं न यत्नेन करोति मूढः ॥ क्लेशप्रबंधेन स लब्धमब्धौ । चिंतामणिं पातयति प्रमादात् ||२|| आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं । व्यापारैर्बहुकार्यभारगुरुभिः कालो न विज्ञायते ॥ ष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते । पीत्वा मोहमयीं प्रमादमदिरामुन्मत्तभूतं जगत् ||३|| प्रमादः परमो द्वेषी । प्रमादः परमं विषं ॥ प्रमादो मुक्तिपूर्दस्युः । प्रमादो नरकालयः ॥ ४॥ अतो भो भव्याः ! प्रमादं परिहृत्य मोक्षसुखदायके
आरो विधेयः एवं सूरिवराणां धर्मोपदेशं श्रुत्वा बहवो धर्मार्थिनो भव्यमनुष्याः सम्यक्त्वमूलानि द्वादशश्राद्धव्रतानि जगृहु:, अथ तत्रैवावंत्यां नगर्यां भद्राभिधः श्रेष्ठिवर्यो वसति स्म, तस्य भद्रा नाम्नी शीलादिभूरिगुणगणालंकृता भार्या . तौ दंपती जैनधर्मरतौ सर्वदा शुभभावेन देवगुरुभक्तिं कुर्वाते स्म एवं धर्मकार्यपरयोस्तयोरन्येद्युः शुभस्वप्नसूचितो नंदनोऽभूत् हृष्टाभ्यां मातापितृभ्यां तस्य जन्मोत्सवो विहितः पुत्रमुखं च दृष्ट्वा तौ दम्पती परमानंदं प्रापतुः, यतः-उत्पतन्निपतन् रिंखन् । हसन् लालावलीर्वमन् ॥ कस्याश्चिदेव धन्याया: । क्रोडमायाति नंदनः ॥ १ ॥ शर्वरीदीपकश्चंद्रः ।
बभूव.
॥ १ ॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 152