________________
६१८
जैनधर्मसिंधु.
1
1
त्रमसि । जगजीवनमसि । जैवातृकोऽसि । क्षीरसा गरोङ्गवोऽसि । श्वेतवाहनोऽसि । राजाऽसि । राजराजोऽसि । औषधी गर्भोऽसि । वंद्योऽसि । पूज्योऽसि । नमस्ते जगवन् अस्य कुलस्य रुद्धिं कुरु । वृद्धिं कुरु । तुष्टिं कुरु । पुष्टिं कुरु जयं विजयं कुरु । जीं कुरु । प्रमोदं कुरु । श्रीशशांकाय नमः । श्र ॥”
ऐसें पढता हुआ, माता पुत्रको चंद्र दिखला के खमा रहे । माता पुत्र सहित गुरुको नमस्कार करे . । गुरु आशीर्वाद देवे. ॥
यथा । वृत्तम् ॥
सर्वोषधी मिश्रमरी चिजालः सर्वापदां संहरणप्रवीणः ॥ करोतु वृद्धिं सकलेपि वंशे युष्माकमिन्दुः सततं प्रसन्नः
तदपीछे गुरु जिनप्रतिमा, और चंद्रप्रतिमा दोनोंको विसर्जन करे । इसमें इतना विशेष है । कदा चित् तिस रात्रिके विषे चतुर्दशी श्रमावास्या के वशसे वा वादलसहित श्राकाशके होनेसें चंद्रमा न दिखलाई देवे तो जी पूजन तो तिस रात्रिकी ही संध्या में करना; और दर्शन तो और रात्रिमें जी चंद्रमाके उदय हुए हो सक्ता है. ॥ सूर्य और चंद्र माकी मूर्ति, तिसकी पूजा की वस्तु, सूर्यचंद्रदर्श नसंस्कार में चाहिये. ॥
इति चंद्रसूर्य दर्शनसंस्कारविधिः ॥