________________
अष्टमपरिछेद. ६६३ निसाहाररतादीनां संध्यासु परिवर्जनम् ॥ १४ ॥ प्रवेशोखंघनं चैव तटे शयनमेव च ॥ कूपस्य वर्जनं नद्यालंघनं तरणीं विना ॥ १५ ॥ गुर्वासना दिशय्यासु तालवृदे कुन्नूमिषु ॥ पुगोष्टिषु कुकार्येषु सदैवासनवर्जनम् ॥१६॥ न लंघनं च गर्तादेर्नपुष्टस्वामिसेवनम् ॥ न चतुर्थीनग्नस्त्रीशकचापविलोकनम् ॥ १७ ॥ हस्त्यश्वनखिनां चापवा दिनां दूरवर्जनम् ॥ दिवासंजोगकरणं वृक्षस्योपासनं निशि ॥ १७ ॥ कलहं तत्समीपं च वर्जनीयं निरंतरम् ॥ देशकाल विरुद्धं च जोज्यं कृत्यं गमागमौ ॥ १५ ॥ जाषितं व्यय आयश्च कर्त्तव्यानि न कर्हि चित् ॥ चातुर्वर्यस्य सर्वस्य व्रतादेशोयमुत्तमः ॥२०॥
॥इतिचातुर्वर्ण्यस्यसमानोव्रतादेशः ॥ अथ चारों वर्षों का समान व्रतादेश कहते हैं. ॥ अपने पूज्य गुरुके कहे देवधर्मादिकापालना, देव पूजा करनी, साधुकी यथायोग्य पूजा करनी, ब्राह्म ण और लिंगधारीको प्रणाम करना । न्यायसे धन उपार्जन करना. परकी निंदा वर्जनी, किसीका जी अवर्णवाद न बोलना, राजादिविषयक तो विशेषसें श्रवर्णवाद न बोलना.। अपने सत्वको डोमना नही, धनके अनुसार दान देना, लाजानुसार खरच कर ना, जोचनके कालमें जोजन करना. । थोडे जल