________________
अष्टमपरिछेद.
२७ “॥ अहणं नंते तुह्माणं समीवे मिबत्ताश्रो पनि कमामि सम्मत्तं उवसंपजामि नो मे कप्पश् अज प्पनिई अन्नजहिए वा अन्नउछियदेवयाणि वा अन्न उछियपरिग्ग हियाणि चेश्याणि वंदित्तए वा नमं सित्तए वा पुविं अणालत्तेणं बाल वित्तए वा संल वित्तए वा तेसिं असणं वा पाणं वा खाश्मं वा साश्मं वा दाजं वा अणुप्पयाडं वा अन्नब रायानि योगेणं गणानियोगेणं बलानियोगेणं देवयानि श्रोगेणं गुरुनिग्गहेणं वित्तीकंतारेणं तं चउविहं । तंजहा । दवोखित्तयो कालो जावो । दवयो णं दसणदवाइं अंगीकयाई । खित्तश्रोणं उद्दलोए वा अहोलोए वा तिरिअलोए वा । कालोणं जाव जीवाए । जावोणं जाव गहेणं न गहिजामि जाव लेणं न बलिजामि जाव सन्निवाएणं नानि जविस्सामि अन्नेण वा केण परिणामवसेण परि णामो मे न परिवमय ताव मे एसा देसणपमिवत्ती॥
इति गुरुविशेषेण द्वितीयो दंगकः ॥ प्रथम दंग क दोनोमेंसें को एक दंमक तीन वार उच्चारण करे. पी गाथा ॥ ___“श्य मिलत्तायो विर मिश्र सम्म उवगम्म जण
गुरुपुरो ॥ अरिहंतो निस्संगों, मम देवो दक्ख णा साहू ॥ १॥” गुरु तीन वार यह गाथा पढके श्राछके मस्तको
दसणदवार तिरिअलोए बन गहिजो