________________
ISIBHĀSIYĀIM
jeņa jāņāmi appāņam āvi vā jati vā rahe ajjayārim anajjam vā tam ņāņam ayalam dhuvam (3) suyāṇi bhittie cittam kațihe vā suņivesitam maņussa-hidayam pun' iņam gahaņam duvviyāņakam (4) annaha sa mane hoi, annam kuņanti kammuna anna-m-annani bhāsante, manussa-gahane hu se (5) tana-khanu-kandaka-latā-ghaņāņi valli-ghaņaņi gahanani sadha-niyadi-samkulāim maņussa-hidayāim gahaņāņi (6) bhunjitt' uccāvae bhoe samkappe kada māṇase ādaņa-rakkhi purise param kimci na janati (7) aduva parisa-majjhe aduvā vi rahe kadam tato ņirikkha appāņam pāva-kammā ņirumbhati (8) duppaciņņam sapehāe aņāyāram ca appaņo aņuvauhito sadā dhamme so pacchā paritappati (9) suppaiņņam sapehāe āyāram vā vi appaņo supatirthito sada dhamme so pacchā u ņa tappati (10) puvvarattavarattammi samkappena bahum kadam sukadam dukkadam vā vi kattāram anugacchai (11) sukadam dukkadam vā vi appaņo yâvi jāņati ņa ya ņam anno vijānāti sukkadam n'eva dukkadam (12) naram kallanakarim pi pavakarim ti bahira pävakarim ti ņam büyā silamanto tti bahira (13) coram pi tā pasamsanti, muņi vi garihijjati na se ittavatā 'core, ņa se ittavatā' muņi (14) n' annassa vayaņā 'core, ņ' annassa vayaņa 'muņi appam appā viyaņāti je vā uttama-ņāņiņo (15) jai me paro pasamsāti asādhum sadhu maņiyā na me sā tāyae bhāsā appāņam asamahitam (16) jai me paro vigarahati sadhum santam ņirangaņam na me s' akkosae bhāsā appaņam susamāhitam (17) jam ulukā pasamsanti jam vā ņindanti vayasa ninda va sā pasamsā vā vāyu jāle va gacchati (18) jam ca bala pasamsanti jam vā ņindanti kovida ninda va sä pasamsā vā pappa ti kurue jage (19) jo jattha vijjatı bhāvo jo vā jattha na vijjati So sabhavena savvo vi lokammi tu pavattati (20)
(6) ghanāni instead of gahao (3) H, missing D. (7) rakkha H. (8) niri(kkhi). nappa D, nirina H. (10) supațhito HD. ghunatappati H. (11) Occhai H. (13) ori tti H. păvakäri pi te buo H. (14) ettā° (1) D, ovate (1) H. (15) nalassa (1) H. (17) jati H. santim D. (18) nindam vāyü H. (19) nindatti H.
kurute D. 4,7 c. d=L. 1.
pappiti H