________________
90
ISIBHĀSIYĀIM
10 davvao khettao kalao bhavao jahā.tbāmam jaha-balam jadba
viriyam anigūhanto aloejjāsi tti. evam se siddhe buddhe ...... ņo punar-avi icc-attham havvam āgacchati tti bemi.
ii Divāyaṇijjam ajjhayaņam.
jesim ajivato appă şarāņam bala-damsaņam tavam te āmisam kiccā jaņā saņņicate jaņam (1) vikitam tesi sukadam tu tam ca nissāe jiviyam kamma-cetha ajātā vā jāņijjā mamakā sadha (2) gal’ucchinnā asote vā maccbā pāvanti veyaņam aņāgatam apassantā paccha soyanti dummati (3) macchā va jhiņa pāṇīyā kankāņam ghasam agatā paccuppaņņa-rase giddha moha-malla-paņolliyā (4) dittam pavanti ukkaņıham vāri-majjhe va vāraņa āhāra-metta-sambaddbā kajjakajja-nimillita (5) pakkhjạo ghata kumbhe va avasā pāventi samkhayam madhu pāsyati durbuddhi, pavātam se na passati (6) āmis'atthi jhaso c' eva maggate appaņā galam āmis'atthi carittam tu jive hiņsati dummati (7) anaggheyam maņim mottum sutta-mattā 'bhinandati savvann'u-sāsaņam mottum moh'ādiehim himsati soa-matteņa visam gejjham jāņam tatth' eva junjatı (8) ājiv'attham tavo mottum tappate viviham bahum tava-nissae jivanto tav’ājivam tu jivati (9) ņāņam evôvajivanto carittam karaṇam taha lingam ca jivaņ'atthāe avisudham ti jivati (10) vijjā-mantôpadesehim dūti-sampesaņehim va bhavi.bhavôvadesehim avisuddham ti jivati (11) mūla-kouya-kammebim bhāsā-paņaiehi ya akkhaiôvadesehim avisuddham tu jivati (12) 10 4 mal 'au H. cchāmam H.
14. Indanäge (ome H). ājīvao. (1) chala H. (2) kammāvațbā H. (3) ottā H D. āsāve H, äsäte D. pacchā pā° HD. Soyanti D. (4) jjhio H. ppa H. (5) dinnam D. ukkatham HD vārenā H, vārinā D. (6) nikkhio HD. kubhe H. pāvayanti H. pāveti D. durbuo HD. na missing H, se (na) pao D. (8) sotu and jotu st, mottum (1) and (2) H. matthābhiņindati H, osati H. matena H. jāna H. jujati ājīvattha va jujati H. (11) tavoo H D. (12) eņaio H. (13) pu H, b missing HD