________________
94
ISIBHĀSIYĀIM
havvam
evam se siddhe buddhe ...... ņo punar-avi icc-attham āgacchati tti bemi.
ii Varuņa-ņām'ajjhayaņam.
45.
appam ca āum iha māņavāņam
suciram ca kālam naraesu vāso savve ya kāmā ņirayāņa mulam
ko ņāma kāmesu buho ramejjā ? (1) pāvam na kujjā, ņa hanejja pāņe
atīrase, n' eva rame kadayi uccāvaehim sayan'āsaņehim
vāyu vva jālam samatikkamejjā (2) Vesa manen am arahatā isiņā buitam.
je pumam kurute Pāvam na tass' appă dhuvam pio appaņā hi kadam kammam appaņā c'eva bhujjatı (3) pāvam parassa kuvvanto hasate moha-mobito maccho galam gasanto vā viņigbayam ņa passati (4) paccuppanna-rase giddho moha-malla-paņollito dittam pavati ukkantham vāri-majjhe va vāraṇo (5) paróvagbāta-talliccho dappa-moha-bal'uddhuro siho jaro dupāņe vā guņa-dosam ņa vindati (6) savaso pāvam purā kiccā dukkham vedeti dummati āsatta-kaņịha-pāso vā mukka-dhāro duh'alțio (7) pāvam je u pakuvvanti jivā sotânugāmiņo vaddhate pāvakam tesim anaggabissa vā aṇam (8) aņubaddham apassantā paccuppaņņa-gavesakā te paccha dukkham acchanti gal'ucchitta jadhā jhasā (9) ata-kadāņa kammāņam ātā bhunjati jam phalam tamba āyassa atbāe pāvam ādāya vajjae (10) je hutāsam viva jjeti jam-visam vā ņa bhunjati jam nam geņhati vā valam ņūņam atthi tato 'bhayam (11) Colophon missing HD.
45. Vesamaņe, appam pāņāņa (opāņa D) himsayu. (1) vāmso H. mula kā H. (2) atiramā novarame HD. (4) vinipăyam H, Orāyam D. (5) eccuo H. ppanoo H. Opha H. one H. (6) ja(ta)ro D u ddharo HD. (7) pura H. othio H. (8) ddhamte HD. (9) ayao H. dumamao H. (10) bhujjati H. māvam H, mogham D. (11)
thāņa bhuo H, jam vi samvāna (jehim saddhim ca) bhuo D. na H. jan na H, jan nam D. gehati vā cāo H D. lūņam H.
45, 1 a = Āyār. 6, 19.